१८२७

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


१८२७ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

अस्मिन् वर्षे राबर्ट् ब्रौन् नामकः जीवविज्ञानी सूक्ष्मदर्शकेण प्रथमवारं परागरेणूनां चलनम् अपश्यत् ।
अस्मिन्नेव वर्षे जीविभी केवलम् उत्पादयितुं शक्यते इति किन्तितं "युरिय" नामकं सावयवसंयुक्तवस्तु फ्रेडरिक् व्होलर् नामकः प्राणिजन्यवस्तुभिः अपि निर्मितवान् ।
अस्मिन् वर्षे इटलीदेशीयः विज्ञानी जियोवानि अमिचि विशेषशक्तियुतं सूक्ष्मदर्शकं (रिफ्लेक्टिङ्ग्, एक्रोमाटिक्) निर्मितवान् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

अज्ञात-तिथीनां घटनाः[सम्पादयतु]

जन्मानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

निधनानि[सम्पादयतु]

जनवरी-मार्च[सम्पादयतु]

अप्रैल-जून[सम्पादयतु]

जुलाई-सितंबर[सम्पादयतु]

अक्तूबर-दिसंबर[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१८२७&oldid=421003" इत्यस्माद् प्रतिप्राप्तम्