पूर्वकमेङ्गमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पूर्वकमेङ्गमण्डलम् (East Kameng District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं चङ्लङ् नगरम् ।

पूर्वकमेङ्गमण्डलम्
मण्डलम्
अरुणाचलप्रदेशराज्ये पूर्वकमेङ्गमण्डलम्
अरुणाचलप्रदेशराज्ये पूर्वकमेङ्गमण्डलम्
Country भारतम्
States and territories of India अरुणाचलप्रदेशराज्यम्
Area
 • Total ४,१३४ km
Population
 (२००१)
 • Total ७८,४१३
Website http://westkameng.nic.in/

भौगोलिकम्[सम्पादयतु]

पूर्वकमेङ्गमण्डलस्य विस्तारः ४१३४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् मण्डलम् परितः तिब्बत, असमराज्यम्, पश्चिमकामेङ्गमण्डलम्, पपुम्पारेमण्डलम्, कुरुङ्गकुमेमण्डलम् च सन्ति । अस्मिन् मण्डले कमेङ्ग नदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं पूर्वकमेङ्गमण्डलस्य जनसङ्ख्या ७८४१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३७.१४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०१२ अस्ति । अत्र साक्षरता ६२.४८ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले द्वे उपमण्डले स्तः। तानि-

१.सेप्पा

२.चयन्गताजो

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पूर्वकमेङ्गमण्डलम्&oldid=464123" इत्यस्माद् प्रतिप्राप्तम्