लोहितमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

लोहितजनपदम् (Lohit District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं तेझुनगरम्

लोहितजनपदम्
जनपदम्
अरुणाचलप्रदेशराज्ये लोहितजनपदम्
अरुणाचलप्रदेशराज्ये लोहितजनपदम्
Country भारतम्
States and territories of India मेघालयम्
Area
 • Total २,४०२ km
Population
 (२००१)
 • Total १,४५,५३८
Website http://lohit.nic.in/

भौगोलिकम्[सम्पादयतु]

लोहितमण्डलस्य विस्तारः २४०८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य उत्तरे चीना देशः अस्ति । अस्मिन् मण्डले लोहित नदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं लोहितमण्डलस्य जनसङ्ख्या १४५५३८ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.४४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०१ अस्ति । अत्र साक्षरता ६९.८८ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि-

१.तेझु

२.चौकम्

३.नम्साइ

४.लेकन्ग्

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=लोहितमण्डलम्&oldid=464110" इत्यस्माद् प्रतिप्राप्तम्