नलः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
दमयन्ति
दमयन्ति
दमयन्ति
दमयन्ति, नल महराजस्य प्रियतमा
दमयन्ति, नल महराजस्य प्रियतमा
दमयन्ति, नल महराजस्य प्रियतमा


निषधेषु परमधार्मिकः नलो नाम राजा अभवत् । स कदाचित्स्नातुं सरो गतो हंसानपश्यत् । अथ तेष्वेकं राजहंसं स कुतूहलादगृह्णात् । भूभृता गृहीतो राजहंसो मनुष्यवाचा तमवदत्, " राजन् मुञ्च मां शरणागतम् । तवोपकारं न कदाचिदहं विस्मरिष्यामि विदर्भाधिपस्य भीमकस्यः राज्ञः विनयादिगुणसंपन्ना सुरैरपि स्पृहणीया दमयन्ती नाम कन्या तव सदृशी भार्था, त्वं च तस्याः अनुरुपो भर्ता, युवयोस्तुल्यसंयोगार्थमहं दौत्यं करिष्ये" इति । तथेति राज्ञा नलेन मुक्तो राजहंसो विदर्भदेशं प्राप्य, दमयन्त्या नलस्य गुणानाश्रावयत् । ‘नलादन्यं नाहं पतिं वुण्वे’ इति प्रतिवचनं गृहीत्वा नलमभ्येत्य तस्मै दमयन्तीगतं वृत्तान्तं श्रावयित्वा यथाकामं वियति समाचरत् ।

अथ समारब्धे दमयन्त्याः स्वयंवरे नैक राजानः दिक्पालाश्च् चत्वारः नलरूपधारिणः भीमकराजधानीं प्राप्नुवन् । तानाऽलोक्य जातसंदेहा नलं जिज्ञासमाना दमयन्ती दिक्पालान् शरणं गता । मोदं तन्वानास्तेऽपि स्वं स्वं रुपमदर्शयन् । ततः सा सुमुखी करधृतां पुष्पमालां नलकण्ठे न्यवेशयत् । विवाहमड्ग्लादनन्तरं नलोऽपि तया साकं धर्माचरणेन कालम् अनयत् । कदाचिन्नलः अक्षालितचरण एव सन्ध्यामुपास्य अस्वपीत् । अशुचिनानेनाचारेण लब्धावसरः कलिः प्राविशत् । तेन विलुप्तमतिर्नलो धर्म्यमाचारं विहाय यथेष्टमाचरत् । परिणामतः पुष्करेण भ्रात्रा द्यूते जितो नलः दमयन्त्या सह वनमगच्छत् । तत्रापि कलिना बहुविधैश्छलैः पीडितो नलः दमयन्तीमेकाकिनीमुत्सृज्य वनान्तरमाश्रयत । गच्छन् स महान्तं दारुणं दावमैक्षत । दावे तस्मिन् कर्कोटको नाम सर्प आसीत् । तेन प्रार्हितो नलः वनानलात् कर्कोटकममोचयत् । तस्य प्रसादेन पपात्मनः कलेर्मुक्तो नलः समार्थः शाश्वतीः समाः पृथिविमशात् ।

"https://sa.wikipedia.org/w/index.php?title=नलः&oldid=391348" इत्यस्माद् प्रतिप्राप्तम्