उडुपचालनक्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उडुपचालनक्रीडा(Boat racing sport) एका उत्तेजनसहिता मनोरञ्जनक्रीडा वर्तते ।

उडुपचालनक्रीडा बाह्यचर्या क्रीडा वर्तते । अस्याः क्रीडायाः गणना जलक्रीडायां, साहसक्रीडायां(Extreme sports) च भवति ।

प्रकाराः[सम्पादयतु]

१ वळ्ळं कळि[सम्पादयतु]

वळ्ळं कळि क्रीडा केरळराज्यस्य प्रसिद्धः उडुपचालनक्रीडा वर्तते ।

२ राफ्टिङ्ग्[सम्पादयतु]

उडुपचालनक्रीडासु राफ्टिङ्ग्-क्रीडा(Rafting,White Water Rafting) अन्यतमा । विश्वक्रीडोत्सवे अस्याः प्रवेशो १९०८ तमे वर्षे अभवत् । संयुक्त अधिराज्य,स्टाकहोम्,नार्वे प्रभृतिभिः देशैः अस्यां स्वर्णपदकानि विजितानि । १२ अथवा ८ मीटर् मितायतायतैः उडुपैः धावनप्रतियोगितायां नार्वेदेशीयैः, १० तः ६ मीटारमितप्लवेन स्वीडन्, फ्रान्सदेशाभ्यां कीर्तिमानानि स्थापितानि वर्तेते ।

३ रोइङ्ग्[सम्पादयतु]

उडुपचालनक्रीडासु रोइङ्ग्-क्रीडा(Rowing) अन्यतमा ।

४ केनोइ रेसिङ्ग्[सम्पादयतु]

उडुपचालनक्रीडासु केनोइ रेसिङ्ग्‌-क्रीडा(Canoe racing) अन्यतमा ।

५ याच्-रेस्[सम्पादयतु]

उडुपचालनक्रीडासु याच्-रेस्‌-क्रीडा(Yatch race) अन्यतमा ।

६ ड्रागन्-बोट्-रेसिङ्ग[सम्पादयतु]

उडुपचालनक्रीडासु ड्रागन्-बोट्-रेसिङ्ग्-क्रीडा(Dragon boat racing) अन्यतमा ।

७ मोटर्-बोट्-रेसिङ्ग्[सम्पादयतु]

उडुपचालनक्रीडासु मोटर्-बोट्-रेसिङ्ग्-क्रीडा(Motor boat racing) अन्यतमा ।

८ जेट्-स्प्रिण्ट्[सम्पादयतु]

उडुपचालनक्रीडासु जेट्-स्प्रिण्ट्-क्रीडा(Jet sprint) अन्यतमा ।

चित्रवीथिका[सम्पादयतु]

चित्रमुद्रणी[सम्पादयतु]

आधारः[सम्पादयतु]

अभिनवक्रीडातरंगिणी

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उडुपचालनक्रीडा&oldid=429532" इत्यस्माद् प्रतिप्राप्तम्