कुळित्थः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Horse gram

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
कुलम् Fabaceae
वंशः Macrotyloma
जातिः M. uniflorum
द्विपदनाम
Macrotyloma uniflorum
(Lam.) Verdc.
उपविभागीयस्तरः
  • M. uniflorum var. benadirianum (Chiov.) Verdc.
  • etc.

अयं कुळित्थः भारते वर्धमानः कश्चन धान्यविशेषः । एषः कुळित्थः सस्यजन्यः आहारपदार्थः । एषः आङ्ग्लभाषायां Horse Gram इति उच्यते । अयं कुळित्थः भारते प्रचीनकालात् आरभ्य अद्यपर्यन्तम् अपि औषधत्वेन अपि उपयुज्यते । आयुर्वेदशास्त्रे अपि अस्य कुळित्थस्य उल्लेखः सर्वत्र दृश्यते एव । ताम्रवर्णः, कलावृत्तः, अनिलापहः, कर्पणा, पीतमुद्गः, अलिस्कन्दः, सुराष्ट्रकः इत्यादीनि नामानि सन्ति कुळित्थस्य । कुळित्थेन श्राणां, सारं, क्वथितं, पौलिं, व्यञ्जनं च निर्मान्ति ।

आयुर्वेदस्य अनुसारम् अस्य कुळित्थस्य स्वभावः[सम्पादयतु]

कुळित्थः गुणे अत्यन्तम् उष्णः । रुचौ कषायत्वप्रधानः । पचनार्थं लघुः । जीर्णानन्तरम् आम्लं भवति । अयं कश्चन उत्तमः वातानिलोमकः (वातबाधायाः निवारकः) । कफशामकः अपि । मितिम् अतिक्रम्य उपयोगं कुर्मः चेत् पित्तं वर्धयति, रक्तम् अपि अशुद्धीकरोति ।

“उष्णाः कुलत्थाः पाकेऽम्लाः शुक्राश्मश्वासपीनसान् ।
कासार्शः कफवातांश्च घ्नन्ति पित्तास्रदाः परम् ॥“ (अ.हृ.सू.६-१८)
१. कुळित्थः कफप्राधाना कासं, पीनसं, ज्वरम्, अस्थिरोगं, श्वाससम्बद्धं रोगं, मूत्रकोशस्य पाषाणं, शुक्रसम्बद्धं रोगं, चर्मरोगं, बहुवेदनाम्, उदरवेदनां च परिहरति । तादृशेषु समयेषु पथ्याहाररूपेण अपि कुळित्थस्य उपयोगं कुर्वन्ति।
२. कुळित्थः जीर्णानन्तरम् आम्लत्वेन परिवर्तते । तस्मात् आम्लपित्तबाधकाः (Acidity) अस्य सेवनं न कुर्युः ।
३. कुळित्थः पित्तप्रवर्धकः । तस्मात् पित्तप्रकृतियुक्ताः, पित्तव्याधियुक्ताः, मलमूत्रेषु रक्तप्रवृत्तियुक्ताः च अस्य उपयोगं न कुर्युः ।
४. ग्रीष्मकाले कुळित्थस्य उपयोगः न करणीयः ।
५. कुळित्थः आर्तववर्धकः । तस्मात् आर्तवप्रवृत्तिः मन्दा अस्ति चेत्, सकाले न जायते चेत्, अत्यल्पेन प्रमाणेन जायते चेत् कुळित्थस्य उपयोगः हितकरः । आवर्तदोषस्य कारणतः जाड्यं, भारवर्धनं च जायते चेदपि कुळित्थस्य उपयोगः उत्तमः (स्त्रीणां केवलम्) (आवर्तदोषः नाम मासिकदोषः) ।
६. उदरबाधा अस्ति चेत्, वायुसमस्या अस्ति चेत्, श्वासोच्छ्वासस्य समस्या अस्ति चेत् सप्ताहे एकवारं वा कुळित्थस्य उपयोगः करणीयः ।
७. मूत्रकोशे पाषाणाः सन्ति चेत् (Renal Calculi) कुळित्थस्य सारस्य वा, कुळित्थस्य श्राणायाः वा सेवनं करणीयम् । तेन बहुशीघ्रं पाषाणानां द्रवीभवनम् आरप्स्यते ।
८. “शिलाजितु”नामकस्य आयुर्वेदस्य औषधस्य सेवनावसरे कुळित्थस्य उपयोगः न करणीयः ।
९. रुद्धपथकामलायाः (Obstructive Jandice) आरम्भस्य स्तरे कुळित्थस्य उपयोगः हितकरः ।
१०. कुळित्थस्य सारस्य निर्माणावसरे तत्र आम्लत्वार्थम् आमलकस्य वा वृक्षामलायाः (Kokum) शिम्बायाः वा उपयोगः अत्यन्तं हितकरः भवति ।
११. मितिम् अतिक्रम्य यदि कुळित्थस्य उपयोगः क्रियते तर्हि देहस्य मार्गेषु (नासिका, कण्ठः, मूत्रमार्गः) रक्तस्रावः भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  • Kadam SS, Salunkhe DK (1985). "Nutritional composition, processing, and utilization of horse gram and moth bean". Crit Rev Food Sci Nutr 22 (1): 1–26. PMID 3899515. doi:10.1080/10408398509527416. 
"https://sa.wikipedia.org/w/index.php?title=कुळित्थः&oldid=395462" इत्यस्माद् प्रतिप्राप्तम्