बीजपूरफलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शाखाग्रे लम्बमानं बीजपूरफलम्
बीजपूरवृक्षः

एतत् बीजपूरफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् बीजपूरफलम् अपि सस्यजन्यः आहारपदार्थः । इदं बीजपूरफलम् आङ्ग्लभाषायां Guava इति उच्यते । एतत् बीजपूरफलम् अकृष्टपच्यम् अपि । बीजपूरफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् बीजपूरफलम् अपि बहुविधं भवति ।

बीजपूरपुष्पम्
बीजपूरपर्णम्
पूर्णं, कर्तितं च बीजपूरफलम्
बीजपूरफलस्य कश्चन प्रभेदः
रक्तवर्णीयानि बीजपूरफलानि
विक्रयणार्थं संस्थापितानि बीजपूरफलानि
रक्तवर्णीयस्य बीजपूरस्य सस्यम्

"https://sa.wikipedia.org/w/index.php?title=बीजपूरफलम्&oldid=345483" इत्यस्माद् प्रतिप्राप्तम्