आम्रातकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आम्रातकम्
सस्ये विद्यमानानि मधुर-आम्रातकानि
सस्ये विद्यमानानि मधुर-आम्रातकानि
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Sapindales
कुलम् Anacardiaceae
उपकुलम् Spondioideae
ट्राइबस् Spondiadeae
वंशः Spondias
L.
जीववैज्ञानिकप्रकारः
Spondias mombin
L.
उपविभागीयस्तरः

17, see text

पर्यायपदानि

Allospondias (Pierre) Stapf
Skoliostigma Lauterb.[१]

पूर्णं, कर्तितं च मधुररुचियुक्तम् आम्रातकं, तस्य बीजं चापि
आम्लरुचियुक्तानि आम्रातकानि

एतत् आम्रातकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् आम्रातकम् आङ्ग्लभाषायां Spondias इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Spondias Mangnifera इति । एतत् आम्रातकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, अवदंशः, उपसेचनं, दाधिकम् इत्यादिकं निर्मीयते । एतत् आम्रातकम् अपि द्विविधं भवति - एकं मधुररुचियुक्तम् अपरं च आम्लरुचियुक्तम् ।

आम्ल-आम्रातकस्य सस्यम्

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. "Spondias L.". Germplasm Resources Information Network. United States Department of Agriculture. 2009-11-23. आह्रियत 2010-02-12. 
"https://sa.wikipedia.org/w/index.php?title=आम्रातकम्&oldid=395341" इत्यस्माद् प्रतिप्राप्तम्