इवान् पेत्रोविच् पाव्लोव्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Iइवान् पेत्रोविच् पाव्लोव्
Иван Петрович Павлов
जननम् (१८४९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ९-२६)२६ १८४९
Ryazan, Russia
मरणम् २७ १९३६(१९३६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-२७) (आयुः ८६)
Leningrad, Soviet Union
वासस्थानम् Russian Empire, Soviet Union
देशीयता Russian, Soviet
कार्यक्षेत्राणि Physiologist, physician
संस्थाः Military Medical Academy
मातृसंस्थाः Saint Petersburg University
विषयेषु प्रसिद्धः Classical conditioning
Transmarginal inhibition
Behavior modification
प्रमुखाः प्रशस्तयः Nobel Prize in Physiology or Medicine (1904)


पाव्लोव्-सङ्ग्रहालये संरक्षितः पाव्लोवेन प्रयोगार्थम् उपयुक्तः शुनकः

(कालः – १४. ०९. १८४९ तः २७. ०२ .१९३६)

अयम् इवान् पेत्रोविच् पाव्लोव् (Ivan Petrovich Pavalov) सोपाधिकप्रतिवर्तनस्य संशोधकः । अयम् एव रष्यादेशे "नोबेल्” पुरस्कारं प्राप्तवान् प्रथमः विज्ञानी । अयं १८४९ तमे वर्षे सेप्टेम्बरमासस्य १४ दिनाङ्के रष्यादेशस्य रैजान् इति प्रदेशे जन्म प्राप्नोत् । अस्य पिता क्रैस्तधर्मगुरुः आसीत् । एषः इवान् पेत्रोविच् पाव्लोव् १८७५ तमे वर्षे विज्ञानस्य विषये डिप्लोमापदवीं प्राप्नोत् । चार्ल्स् डार्विनस्य "जीवजातेः उदयः” इति पुस्तकात् प्रभावितः इवान् पेत्रोविच् पाव्लोव् स्वयम् अपि विज्ञानिना भवितव्यम् इति निर्णियम् अकरोत् । एषः इवान् पेत्रोविच् पाव्लोव् १८७९ तमे वर्षे वैद्यशिक्षणं समाप्य शरीरविज्ञानस्य प्रयोगशालायां संशोधनकार्यस्य अनुवर्तनम् अकरोत् । १८८४ तमात् वर्षात् वर्षद्वयं यावत् जर्मन्-देशे अध्ययनम् अकरोत् । अध्ययनं समाप्य ततः रष्यादेशं प्रति प्रतिनिवृत्तः इवान् पेत्रोविच् पाव्लोव् सैण्ट् पिटर्स् बर्ग् नगरे शरीरविज्ञानस्य विभागे प्राध्यापकपदं प्राप्नोत् । सः इवान् पेत्रोविच् पाव्लोव् यदा विद्यार्थी आसीत् तदा एव कस्यचित् शशस्य मेदोजीरकग्रन्थेः नाडीं संशोध्य, तां नाडीं कर्तयित्वा, तदनन्तरं जातानां परिणामानां विषये प्रबन्धं लिखित्वा स्वर्णपदकं प्राप्तवान् आसीत् । अनन्तरं हृदयस्य कार्यनिर्वहणे नाडीजालस्य प्रभावं विशदीकृत्य प्रौढं प्रबन्धं लिखित्वा १८३३ तमे वर्षे वैद्यपदवीं प्राप्नोत् इवान् पेत्रोविच् पाव्लोव् ।

मानवस्य अङ्गक्रियासु मानसिकानां प्रतिवर्तनानां विषये इवान् पेत्रोविच् पाव्लोव् विशिष्टान् प्रयोगान् अकरोत् । तदर्थं शुनकम् उपयुज्य तेन कृताः निश्चित-प्रतिवर्तनस्य प्रयोगाः प्रसिद्धाः जाताः । सः प्रतिदिनं शुनकस्य कृते आहारदानसमये प्रथमं घण्टानादं कृत्वा अनन्तरम् आहारं ददाति स्म । आहारसेवनस्य समये तस्य शुनकस्य मुखात् लाला स्रवति स्म । आहारं पश्यति चेत् अपि लाला स्रवति स्म । कालान्तरे घण्टानादस्य श्रवणस्य अनन्तरम् आहारः नास्ति चेत् अपि शुनकस्य मुखात् लाला स्रवति स्म । एवं प्रतिवर्तनस्य नियन्त्रणं शक्यते इति इवान् पेत्रोविच् पाव्लोव् अदर्शयत् । घण्टानादस्य श्रवणेन एव लाला स्रवति इत्येतां क्रियां सः निश्चितं प्रतिवर्तनम् (कण्डीषन्ड् रिफ्लेक्स्) इति अवदत् । शुनकः घण्टानादस्य आहारस्य सम्बन्धं ज्ञातवान् । तदनुगुणं जठररसस्य उत्पादनक्रियायां मनसः (नाडीसमूहस्य) प्रभावोऽपि अस्ति इति अंशः अनेन प्रयोगेण सिद्धः अभवत् । अयम् इवान् पेत्रोविच् पाव्लोव् नाडीसमूहस्य पचनक्रियायाः सम्बन्धं दर्शयित्वा अस्माकं शरीरस्य सर्वाः अपि क्रियाः नाडीसमूहेन एव नियन्त्र्यन्ते इति वादं प्रस्तुतवान् । पचनक्रियायाः सम्बद्धस्य अस्य इवान् पेत्रोविच् पाव्लोवस्य प्रबन्धस्य कृते १९०४ वर्षे "नोबेल्” पुरस्कारः प्राप्तः । रष्यादेशे अपि बहूनि उपायनानि प्राप्तानि । तथैव लण्डन्-नगरस्य रायल् सोसैटि–सदस्यत्वम् अपि प्राप्तम् । एतत् सोपाधिकप्रतिवर्तनम् एव प्राणिनां मनोविज्ञानस्य संशोधनस्य आधारः अभवत् । रष्यादेशस्य सर्वकारः तस्य इवान् पेत्रोविच् पाव्लोवस्य प्रयोगशालायाः विस्तरणार्थम्, अपेक्षितानाम् आनुकूल्यानां कल्पनार्थं च धनसाहाय्यम् अकरोत् । तावत्पर्यन्तं प्राणिनां विषये प्रयोगान् कृतवान् इवान् पेत्रोविच् पाव्लोव् मानवानां विषये संशोधनम् आरब्धवान् । सः तदर्थं मस्तिष्करोगेण पीडितान्, बुद्धिहीनान् च चितवान् । रष्यादेशस्य सर्वकारः लेनिन्-ग्राड्-नगरस्य समीपे अस्य इवान् पेत्रोविच् पाव्लोवस्य नाम्ना विज्ञाननगरस्य एकस्य आरम्भम् अकरोत् । स्वस्य जीवनस्य अन्तिमेषु दिनेषु इवान् पेत्रोविच् पाव्लोव् तत्र स्थित्वा मानवानां नाडीव्याधिविषये प्रयोगान् अकरोत् । रक्तपरिचलनस्य विषये अपि अभ्यस्तवान् ।

अनेन इवान् पेत्रोविच् पाव्लोवेन शुनकस्य विषये कृताः प्रगोगाः बालानां शिक्षणस्य निरूपणे अपि साहाय्यम् अकुर्वन् । माता वा पिता वा तडित्तः, शुनकात्, आरक्षकात् वा भीतः भवति चेत् बालाः अपि तेभ्यः बिभ्यति । मातापितरौ धैर्यवन्तौ चेत् बालाः अपि धैर्यवन्तः भवन्ति । तथैव बालाः अपि ज्येष्ठेषु प्रभावं जनयन्ति । रोदनम्, आक्रोशनं वा क्रियते चेत् यदिष्यते तत् प्राप्यते इति ज्ञानेन बालाः हठम् अधिकं कुर्वन्ति । इत्येतादृशानां बालानां ज्येष्ठानां वा व्यवहारस्य निरूपणाय मार्गम् अकल्पयन् इवान् पेत्रोविच् पाव्लोवस्य प्रयोगाः । अस्य इवान् पेत्रोविच् पाव्लोवस्य प्रायोगाः यशस्वितां प्राप्तुम् एकदशककालः अपेक्षितः अभवत् । तथापि सः कार्यरतः एव सन् साधितवान् । सः इवान् पेत्रोविच् पाव्लोव् कार्यकरणावसरे एव ८७ तमे वयसि १९३६ तमे वर्षे फेब्रवरीमासस्य २७ तमे दिनाङ्के इहलोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]