मधुगिरिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मधुगिरिः
नगरम्
मधुगिरिदुर्गः
मधुगिरिदुर्गः
राष्ट्रम्  भारतम्
राज्यम् कर्णाटकराज्यम्
मण्डलम् तुमकूरुमण्डलम्
Elevation
७८७ m
Population
 (2001)
२६,३५१
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)

मधुगिरिः (Madhugiri) कर्णाटकस्य तुमकूरुमण्डले विद्यमानं किञ्चन नगरम् । उपमण्डलस्य केन्द्रमस्ति । इदं नगरं -(०८२३७) एकशिलानगरम् इति प्रसिद्धम् अस्ति । अत्र विद्यमानः पर्वतः ३९३० पादमितः (१२०० मीटर्मितः) उन्नतः वर्तते । पर्वतारोहणं कष्टसाध्यम् अस्ति । अयं पर्वतः एशियाखण्डे एव प्रथमः। विश्वे द्वितीयः उन्नतः प्रदेशः।

प्रेक्षणीयस्थानानि[सम्पादयतु]

मधुगिरेः एकशिलाशैलः दर्शनयोग्यः वर्तते ।

अत्र उद्भवलिङ्गरुपी मल्लेश्वरदेवालयः अस्ति । श्रीवेङ्कटरमणस्य देवालयोऽपि आवरणे अस्ति । ग्रामाद् बहिः दण्डिनमारम्मायाः विशालं मन्दिरम् अस्ति । अत्र मङ्गलवासर- शुक्रवासरयोः विशेषपूजा भवति । देवी अत्र भयङ्करस्वरूपिणी प्रकटितवक्रदन्ता अस्ति । प्रथमं तावत् देवीम् अत्र दर्पणे विलोक्य अनन्तरं साक्षात् दर्शनम् रूढिगतम् अस्ति ।

मार्गः[सम्पादयतु]

बेङ्गलूरुतः २०७ कि.मी
तुमकूरुतः ४० कि.मी
"https://sa.wikipedia.org/w/index.php?title=मधुगिरिः&oldid=360976" इत्यस्माद् प्रतिप्राप्तम्