मुळ्ळय्यनगिरिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मुळ्ळय्यनगिरिः
उत्तुङ्गता १,९३० m (६,३३२ ft)
Translation ಮುಳ್ಳಯ್ಯನಗಿರಿ (कन्नडभाषा)
स्थानम्
स्थानम् चिक्कमगळूरुमण्डलम्, कर्नाटकरज्यम्, भारतम्
श्रेणी Baba Budan Giri Range
Coordinates १३°२३′२७.५″ उत्तरदिक् ७५°४३′१७″ पूर्वदिक् / 13.390972°उत्तरदिक् 75.72139°पूर्वदिक् / १३.३९०९७२; ७५.७२१३९निर्देशाङ्कः : १३°२३′२७.५″ उत्तरदिक् ७५°४३′१७″ पूर्वदिक् / 13.390972°उत्तरदिक् 75.72139°पूर्वदिक् / १३.३९०९७२; ७५.७२१३९
मुळ्ळय्यनगिरिः

मुळ्ळय्यनगिरिः (Mullayanagiri) कर्णाटकराज्यस्य चिक्कमगळुरुमण्डले पश्चिमाद्रिशृङ्खलायां विद्यमानम् एकं शिखरम् । समुद्रस्तरात् १९३०मी. उन्नतम् एतत् कर्णाटके एव अत्युन्नतं शिखरम् इति ख्यातम् ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मुळ्ळय्यनगिरिः&oldid=472379" इत्यस्माद् प्रतिप्राप्तम्