दत्तात्रेयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भगवान् दत्तात्रेयः

दत्तात्रेयः भारतीयसनातनधर्मीयैः त्रिमूर्तिनां ब्रह्माविष्णुमहेश्वराणाम् अवतारः भगवान् इति परिगणितः । दत्त इति पदस्य अर्थः अनुग्रहीतम् इति । स्वयम् आत्मानं त्रिमूर्तयः अत्र्यनसूयादम्पतीभ्यां दत्तवन्तः । एषः अत्रेः पुत्रः अतः आत्रेयः इति नाम अपि अस्ति । अतः त्रिमूर्तिभिः दत्तः अत्रेः पुत्रः इति भावेन दत्तात्रेयः इति ख्यातः । एतस्य विषये अधिकं ज्ञातुं गुरुचरित्रम् इति ग्रन्थः पठनीयः । ईश्वरीयशक्तित्रयस्य साकारमूर्तिः दत्तात्रेयः । अतः अस्य आराधनेन अपरिमितं फलम् अचिरेण लभते । भगवान् दत्तात्रेयः आजन्म ब्रहमचारी, सर्वव्यापी, सङ्कटे पतितं भजकं क्षिप्रं विमोचयति ।

जन्म ख्यातिः च[सम्पादयतु]

दत्तात्रेयस्य जन्म महाराष्ट्रराज्यस्य माहुर् इति ग्रामे अभवत् । सह्याद्रिश्रेण्यां समचरत् इति भक्तानां विश्वासः । एषुचित् दिनेषु गणपतिसच्चिदानन्दस्वामिनः दत्तात्रेयविषये प्रचारं प्रसारं च कुर्वन् अस्ति । ७०सङ्ख्याधिकानि दत्तात्रेयमन्दिराणि अनेन निर्मितानि । चिक्कमगळूरुमण्डलस्य चन्द्रदोणपर्वतस्य प्रदेशे प्राचीनः दत्तात्रेयदेवालयः अस्ति । तत्र सू्फीसन्तः पूजां करोति स्म इति ज्ञायते । मैसूरुमहारजः दत्तत्रेयः इति कश्चित् ग्रन्थं रचितवान् । गुजरात्राज्यस्य गिरिनार् इति पर्वतप्रदेशे प्राचीनं दत्तात्रेयमन्दिरम् अस्ति ।

श्रीदत्तात्रेयस्य उपासनाविधिः[सम्पादयतु]

दत्तात्रेयस्य प्रतिमां वा चित्रम् आनीय रक्तवस्त्रे स्थापयित्वा चन्दनं लेपयित्वा पुष्पैः अलङ्कुर्वन्तु । धूपधूमं दत्त्वा, नैवेद्यं समर्प्य मङ्गलारतिं कुर्यात् । तन्नाम वेदोक्तरीत्या षोडषोपाचारपूजाम् समाचरेत् ।

श्रीदत्तात्रेयस्तोत्राणि[सम्पादयतु]

जगदुत्पति कर्त्रै च स्थिति संहार हेतवे।
भव पाश विमुक्ताय दत्तात्रेय नमो॓‍ऽस्तुते॥
जराजन्म विनाशाय देह शुद्धि कराय च।
दिगम्बर दयामूर्ति दत्तात्रेय नमोऽस्तुते॥
कर्पूरकान्ति देहाय ब्रह्ममूर्तिधराय च।
वेदशास्त्रं परिज्ञाय दत्तात्रेय नमोऽस्तुते॥
ह्रस्व दीर्घ कृशस्थूलं नामगोत्रा विवर्जित।
पंचभूतैकदीप्ताय दत्तात्रेय नमोऽस्तुते॥
यज्ञभोक्त्रे च यज्ञाय यशरूपाय तथा च वै।
यज्ञ प्रियाय सिद्धाय दत्तात्रेय नमोऽस्तुते॥
आदौ ब्रह्मा मध्ये विष्णु: अन्ते देव: सदाशिव:।
मूर्तिमय स्वरूपाय दत्तात्रेय नमोऽस्तुते॥
भोगलयाय भोगाय भोग योग्याय धारिणे।
जितेन्द्रिय जितज्ञाय दत्तात्रेय नमोऽस्तुते॥
दिगम्बराय दिव्याय दिव्यरूप धराय च।
सदोदित प्रब्रह्म दत्तात्रेय नमोऽस्तुते॥
जम्बूद्वीपे महाक्षेत्रे मातापुर निवासिने।
जयमान सता देवं दत्तात्रेय नमोऽस्तुते॥
भिक्षाटनं गृहे ग्रामं पात्रं हेममयं करे।
नानास्वादमयी भिक्षा दत्तात्रेय नमोऽस्तुते॥
ब्रह्मज्ञानमयी मुद्रा वक्त्रो चाकाश भूतले।
प्रज्ञानधन बोधाय दत्तात्रेय नमोऽस्तुते॥
अवधूत सदानन्द परब्रह्म स्वरूपिणे।
विदेह देह रूपाय दत्तात्रेय नमोऽस्तुते॥
सत्यरूप सदाचार सत्यधर्म परायण।
सत्याश्रम परोक्षाय दत्तात्रेय नमोऽस्तुते॥
शूल हस्ताय गदापाणे वनमाला सुकंधर।
यज्ञसूत्रधर ब्रह्मान दत्तात्रेय नमोऽस्तुते॥
क्षराक्षरस्वरूपाय परात्पर पराय च।
दत्तमुक्ति परस्तोत्र दत्तात्रेय नमोऽस्तुते॥
दत्तविद्याठ्य लक्ष्मीशं दत्तस्वात्म स्वरूपिणे।
गुणनिर्गुण रूपाय दत्तात्रेय नमोऽस्तुते॥
शत्रु नाश करं स्तोत्रं ज्ञान विज्ञान दायकम।
सर्वपाप शमं याति दत्तात्रेय नमोऽस्तुते॥

मन्त्रः[सम्पादयतु]

एतत् स्त्रोत्रं पठित्वा १०८वारं "ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां ऊँ द्रां " इति मन्त्रस्य जपनं मनसि कृत्वा दशवारं " ऊँ द्रां दत्तात्रेयाय स्वाहा" इति मन्त्रं जपेत् ।

"https://sa.wikipedia.org/w/index.php?title=दत्तात्रेयः&oldid=301037" इत्यस्माद् प्रतिप्राप्तम्