लवनीयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लवनीयवृक्षः
लवनीयवृक्षशाखा

परिचयः[सम्पादयतु]

लवनीयवृक्षः सामान्यप्रमाणस्य तरुः । अस्य मूलं वेस्ट् इण्डीस् द्वीपसमूहः । इदानीं भारतदेशे सर्वत्र प्रारोपयन्ति । विशेषतः कर्णाटकराज्ये फलकृषौ प्रधानपात्रं वहति । आङ्ग्लभाषया बुल्लोक् हार्ट् (Bullock's Heart) इति वन्दन्ति । भारतीयासु बह्वसु भाषासु रामफलम्/सीताफलम् इति वदन्ति । अस्य जातौ दशाधिकाः भेदाः सन्ति ।

सस्यशास्त्रस्य वर्गीकरणम्[सम्पादयतु]

अनोनासि (Anonaceae) कुटुम्बसम्बद्धस्य लवनीयस्य वैज्ञानिकं नाम (Anona reticulata) अनोन रेटिक्युलेट इति ।

गुणलक्षणानि[सम्पादयतु]

नित्यहरिद्वर्णयुक्तस्य अस्य शाखाविशाखाः अधिकाः भवन्ति । किन्तु अधिकम् औन्नत्यं न भवति । अस्य फलानि अतीव मधुराणि भवन्ति ।

प्रयोजनानि[सम्पादयतु]

आहारार्थं अस्य फलानां सङ्ग्रहः । भारतीयविपणिषु अस्य फलानाम् अभ्यर्थना अधिका अस्ति अतः मौल्यं सर्वदा अधिकमेव भवति । अस्य कृष्या कृषकाः लाभमाप्नुवन्ति ।

सफलवृक्षः
"https://sa.wikipedia.org/w/index.php?title=लवनीयम्&oldid=343662" इत्यस्माद् प्रतिप्राप्तम्