कालमेघः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कालमेघः

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Lamiales
कुलम् Acanthaceae
वंशः Andrographis
जातिः A. paniculata
द्विपदनाम
Andrographis paniculata
(Burm.f.) Wall. ex Nees[१]
कालमेघः

परिचयः[सम्पादयतु]

भूनिम्बूकः इत्यत्पि नामयुक्तम् एतत् सस्यं गुल्मरूपेण प्ररोहति । कालमेघः कश्चित् बहुवर्षीयः औषधीयः वृक्षकः अस्ति । अस्य वैज्ञानिकं नाम एंडोग्रेफिस पैनिकुलाटा इति । अस्य पत्रेभ्यः कालमेघी इति उपक्षारः प्राप्यते यः आयुर्वेदीयचिकित्साक्रमे उपयुज्यते । अयं गुल्मः श्रीलङ्कामूलनिवासी सत्यपि दक्षिणेशियाभागे सर्वत्र दृश्यते । अस्य देहदण्डः ऋजुः भवति यस्मिन् चतस्रः शाखाः निस्सरन्ति । पुनः एतासु शाखासु चतस्रः विशाखाः उद्भवन्ति । अस्य पत्राणि हरितानि सामान्याकारयुक्तानि भवन्ति । अस्मिन् सस्ये आगस्ट् मासे लघुलघु पुष्पाणि विकसन्ति यस्य वर्णः पाटलः भवति । अल्पप्रमाणस्य अयं गुल्मः वृक्षछायासु सम्यक् प्ररोहति । बीजानि प्राप्तुं फेब्रवरि मासे सस्यकर्तनं भवति । बीजानि औषधोत्पादनसमवायजनाः क्रीणन्ति ।

औषधीयगुणानि[सम्पादयतु]

भारतीयचिकित्सापद्धतौ कालमेघः कश्चित् दिव्यगुणकारी गुल्मः । भारते एतत् सस्यं पश्चिमवङ्गे, विहारे, उत्तरप्रदेशे च अधिकतया प्ररोहते । अस्य पत्रपुष्पफलकाण्डानां रुचिः तिक्ता भवति । अस्मात् सस्यात् एण्डोग्राफोलाइडस् इति कालमेगी प्रप्त्यते । अस्य पत्राणि ज्वरशमनकरीणि भवन्ति । जायण्डिस् शिरोवेदना इत्यादीनां प्रभावकारि औषधं भवति । क्रिमिनाशकत्वेन, रक्तशोधकत्वेन, विषनिवारकत्वेन च एतत् कार्यं करोति । उदरवेदनायाः चिकित्सायाम् अनिवार्यं सस्यम् एतत् ।

टिप्पणी[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कालमेघः&oldid=480125" इत्यस्माद् प्रतिप्राप्तम्