सूर्यकान्तितैलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कूप्यां संरक्षितं सूर्यकान्तितैलम्
सूर्यकान्तिबीजानि

सूर्यकान्तिबीजैः निर्मितं तैलम् एव सूर्यकान्तितैलम् । एतत् सूर्यकान्तिसस्यम् आङ्ग्लभाषायां Sunflower इति उच्यते । तस्य तैलं Sunflower oil इति उच्यते । एतत् सूर्यकान्तितैलम् आहारत्वेन एव अधिकतया उपयुज्यते । कदाचित् औषधत्वेन सौन्दर्यवर्धकत्वेन चापि उपयुज्यते । प्रायः जगतः सर्वेषु अपि प्रदेशेषु अस्य सूर्यकान्तितैलस्य उपयोगः क्रियते एव ।

अस्य सूर्यकान्तितैलस्य प्रयोजनानि[सम्पादयतु]

१. एतत् सूर्यकान्तितैलम् अत्यन्तं न्यूननिर्यासगुणयुक्तम् ।
२. अस्य सूर्यकान्तितैलस्य लेपनेन चर्म अत्यन्तं शुभ्रं सुन्दरं च भवति ।
३. अनेन सूर्यकान्तितैलेन सह “विटमिन् इ” तैलं, हरिद्रां च योजयित्वा मर्दनकरणेन उत्तमः फलितांशः प्राप्यते ।

"https://sa.wikipedia.org/w/index.php?title=सूर्यकान्तितैलम्&oldid=345346" इत्यस्माद् प्रतिप्राप्तम्