भारतीयमासाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मासाः इत्यस्मात् पुनर्निर्दिष्टम्)


एकस्मिन् वर्षे १२मासाः भवन्ति । मासद्वयस्य एकः ऋतुः भवति । ऋतुः नाम परिसरस्य वातावरणस्य च स्थितिः । मासाः नक्षात्राणां नाम्नाम् अधारेण निश्चिताः सन्ति । भारतीयानि पर्वाणि सर्वाणि मासानुगुणम् एव निर्धारितानि । ते मासाः यथा..

  1. चैत्रमासः
  2. वैशाखमासः
  3. ज्येष्ठमासः
  4. आषाढमासः
  5. श्रावणमासः
  6. भाद्रपदमासः
  7. आश्विनमासः
  8. कार्तिकमासः
  9. मार्गशीर्षमासः
  10. पुष्यमासः
  11. माघमासः
  12. फाल्गुनमासः
"https://sa.wikipedia.org/w/index.php?title=भारतीयमासाः&oldid=395667" इत्यस्माद् प्रतिप्राप्तम्