मन्वन्तरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मन्वन्तरम् [१], मनुः [२], भारतीयपरम्परानुसारं मनुकुलस्य प्रजनः मनुः । अस्य आयुः समयमापनस्य खगूलीयः अवधिः भवति । मन्वन्तरस्य विभाः भवति = मनु+अन्तरम् मनोः आयुः इति अस्य अर्थः । मिलता है. इसका अर्थ है मनु की आयु[३].

ब्रह्मणा सृष्टे जगति प्रत्येकं मन्वन्तरं केनचित् एकेन मनुना रचितं प्रशासितं च भवति यः मनुः ब्रह्मणा एव सृष्टः । एकस्य मनोः मृत्योः अनन्तरं ब्रह्मा पुनः नूतनं मनुं सृजति । पुनः सृष्टिकार्यम् अनुवर्तने ब्रह्मा । विष्णुः अपि आवश्यकतानुगुणम् अवतारान् स्वीकृत्य लोकपालनकार्यं करोति । अनेन नूतनमनुना सह इन्द्रस्य सप्तर्षीनां नियुक्तिः भवति । चतुर्दश मनवः पुनस्तेषां मन्वन्तरं मेलयित्वा एकः कल्पः भवति । एतत् ब्रह्मणः एकं दिनम् इति परिगण्यते । प्रत्येकं कल्पस्य अन्त्यः प्रलयेन भवति । यस्मिन् ब्रह्माण्डस्य संहारः भवति । विरामस्य स्थितिः आगच्छति । यस्य कालस्य ब्रह्मणः रात्रिः इति कथ्यते । अनन्तरं पुनः युगकालः प्रवर्तते । शिवः लयकर्ता जगतः अन्त्यं करोति । पुनः ब्रह्ना सृजति । एवमेव इयं प्रक्रिया अनन्ता भवति । [४].

मन्वन्तरस्य अवधिः[सम्पादयतु]

विष्णुपुराणानुसारं मन्वन्तरस्य अवधिः चतुर्युगस्य समानः भवति । एकं मन्वन्तरं = ७९ चतुर्युगी = ८५२००० दिव्यवर्षाणि = ३०६७२०००० मानववर्षाणि ref>समयमापनम् विष्णुपुराणम्, translated by Horace Hayman Wilson, 1840, Book I: Chapter III. p. 26-28. Hear the division of time which they measure, Seven Rishis, certain (secondary) divinities, Indra, Manu, and the kings his sons, are created and perish at one period 5; and the interval, called a Manwantara, is equal to seventy-one times the number of years contained in the four Yugas, with some additional years: this is the duration of the Manu, the (attendant) divinities, and the rest, which is equal to 852.000 divine years, or to 306.720.000 years of mortals, independent of the additional period. Fourteen times this period constitutes a Bráhma day, that is, a day of Brahmá; the term(Bráhma) being the derivative form.The Brahma life span is 100 brahma varshas. The following table will illustrate clearly the link to our years and Brahma years. One year for Human being - one ahoratra for God ( one day and one night) 360 Ahoratras of gods - one Deva Vatsara 12,000 Deva Vatsaras - 1 Caturyuga ( 36 lakh years of human beings) ( 4,800 Divya Vatsaras of Kritayuga,3,600 Divya Vatsaras of Tretayuga,2,400 divya Vatsaras of dvapara yuga, 1,200 Divya Vatsaras of Kali Yuga) 71 Caturyugas - one Manvantaram ( one manu's life span) 14 Manvantaras - 1 kalpa ( one day of Brahma) 2 Kalpas - One day and night of brahma ( Ahoratra) 360 days of Brahma - 1 Brahma varsha 100 brahma varsha - one Brahma's life span.[५]

श्वेतवर्राहकल्पस्य मनुः[सम्पादयतु]

मन्वन्तरम् मनुः सप्तर्षयः विशिष्टं व्यक्तित्वम्
प्रथमः स्वायम्भुमनुः मरीचिः, अत्रिः, अङ्गिरसः, पुलहः, कृतुः, पुलस्त्यः, और वशिष्ठः[२][६]. प्रियव्रत, ऋषभदेव, भरत, जड़भरत, प्रह्लाद, भगवन कपिल[७].
द्वितीयः स्वरोचिषमनुः उर्जा, स्तम्भः, प्राणः, दत्तोली, ऋषभघ्, निश्चरः अर्वरिवतः च ।
तृतीयः औत्तमीमनुः वशिष्ठस्य पुत्रः कौकुनिधिः, कुरुणधिः, दलयः, सांखम्, प्रवाहितः, मितः सम्मितः च ।
चतुर्थः तामसमनुः ज्योतिर्धाम, पृथुः, काव्यः, चैत्रः, अग्निः, वानकः पिवरः च ।
पञ्चमः रैवतमनुः हिरण्योर्मा, वेदश्रीः, ऊर्द्धबाहुः, वेदबाहुः, सुधामनाः, पर्जन्यः महानुनिः च ।
षष्टमः चाक्षुषमनुः सुमेधः, हविश्मतः, उत्तमः, मधुः, अभिनमनः, सहिष्णुः च ।
वर्तमानः सप्तमः वैवस्वतमनुः कश्यपः, अत्रिः, वशिष्ठः, विश्वामित्रः, गौतमः, जमदग्निः, भरद्वाजः इक्ष्वाकुः, मान्धाता, सत्यव्रतः(त्रिशङ्कुः), हरिश्चन्द्रः, रोहितः, सगरः, अंशुमान्, दिलीपः, भगीरथः, खट्वाङ्गः, अजः, दशरथः, भगवान् रामः, लवः, कुशः, भगवान् कृष्णः
अष्टमः सावर्णीमनुः भविष्यति
नवमः दक्षसावर्णीमनुः भविष्यमाणाः सप्तर्षयः
दशमः ब्रह्मसावर्णिमनुः भविष्यमाणाः सप्तर्षयः
एकादशः धर्मसावर्णिमनुः भविष्यमाणाः सप्तर्षयः
द्वादशः रुद्रसावर्णीमनुः भविष्यमाणाः सप्तर्षयः
त्रयोदशः देवसावर्णीमनुः भविष्यमाणाः सप्तर्षयः
चतुर्दशः भौत/इन्द्रसावर्णीमनुः भविष्यमाणाः सप्तर्षयः

उल्लेखाः[सम्पादयतु]

  1. Manuantara The Secret Doctrine by H. P. Blavatsky, Vol. 1, p. 368, THE DAYS AND NIGHTS OF BRAHMA, THIS is the name given to the Periods called MANVANTARA (Manuantara, or between the Manus) and PRALAYA (Dissolution); one referring to the active periods of the Universe, the other to its times of relative and complete rest -- according to whether they occur at the end of a "Day," or an "Age" (a life) of Brahma. These periods, which follow each other in regular succession, are also called Kalpas, small and great, the minor and the Maha Kalpa; though, properly speaking, the Maha Kalpa is never a "day," but a whole life or age of Brahma, for it is said in the Brahma Vaivarta: "Chronologers compute a Kalpa by the Life of Brahma; minor Kalpas, as Samvarta and the rest, are numerous." In sober truth they are infinite; as they have never had a commencement, i.e., there never was a first Kalpa, nor will there ever be a last one, in Eternity.
  2. २.० २.१ Account of the several Manus and Manwantaras Vishnu Purana, translated by Horace Hayman Wilson, 1840, Book III: Chapter I. p. 259, The first Manu was Swáyambhuva, then came Swárochisha, then Auttami, then Támasa, then Raivata, then Chákshusha: these six Manus have passed away. The Manu who presides over the seventh Manwantara, which is the present period, is Vaivaswata, the son of the sun...
  3. "श्रीमद-भग्वतम 3.13.14-16". Archived from the original on 2009-04-22. आह्रियत 2012-01-27. 
  4. Manvantara The Laws of Manu, (Manu Smriti), Sacred Books of the East Vol. 25, translated by Georg Bühler, 1886, Chapter I, 79. The before-mentioned age of the gods, (or) twelve thousand (of their years), being multiplied by seventy-one, (constitutes what) is here named the period of a Manu (Manvantara). The Manvantaras, the creations and destructions (of the world, are) numberless; sporting, as it were, Brahman repeats this again and again.
  5. Puranic Encyclopaedia by Vettam Mani
  6. Inhabitants of the Worlds Mahanirvana Tantra, translated by Arthur Avalon, (Sir John Woodroffe), 1913, Introduction and Preface. The Rishi are seers who know, and by their knowledge are the makers of shastra and "see" all mantras. The word comes from the root rish Rishati-prapnoti sarvvang mantrang jnanena pashyati sangsaraparangva, etc. The seven great Rishi or saptarshi of the first manvantara are Marichi, Atri, Angiras, Pulaha, Kratu, Pulastya, and Vashishtha. In other manvantara there are other sapta-rshi. In the present manvantara the seven are Kashyapa, Atri, Vashishtha, Vishvamitra, Gautama, Jamadagni, Bharadvaja. To the Rishi the Vedas were revealed. Vyasa taught the Rigveda so revealed to Paila, the Yajurveda to Vaishampayana, the Samaveda to Jaimini, Atharvaveda to Samantu, and Itihasa and Purana to Suta. The three chief classes of Rishi are the Brah-marshi, born of the mind of Brahma, the Devarshi of lower rank, and Rajarshi or Kings who became Rishis through their knowledge and austerities, such as Janaka, Ritaparna, etc. Thc Shrutarshi are makers of Shastras, as Sushruta. The Kandarshi are of the Karmakanda, such as Jaimini.
  7. [१]

बाह्यानुबन्धाः[सम्पादयतु]

"भारतीय मूलत: देव हैं=[[5 मार्च]]" (पीएचपी). ताप्तीलोक. Archived from the original on 2007-10-16. आह्रियत 2012-01-27.  Unknown parameter |accessyear= ignored (help); Wikilink embedded in URL title (help)


"https://sa.wikipedia.org/w/index.php?title=मन्वन्तरम्&oldid=480754" इत्यस्माद् प्रतिप्राप्तम्