अतिरप्पिळ्ळी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Athirappilly
village
Country  India
State Kerala
District Thrissur
Area
 • Total ४८९.०० km
Elevation
८० m
Population
 • Total ९,२१६
 • Density १९/km
Languages
 • Official Malayalam, English
Time zone UTC+5:30 (IST)
PIN
680721 ( Vettilappara P.O. )
Telephone code 0480
Vehicle registration KL-64
अतिरप्पिळ्ळीजलपातः

सागरस्तरतः ४१०० पादपरिमितेन्नते प्रदेशे एषः जलपातः अस्ति । शोलेयार्नदीजलं २५० पादमितोन्नतप्रदेशात् पतति । अतीव सुन्दरः दृश्यवैभवः अत्र दृष्टुं शक्यते । बहुकालं यावत् न लक्षितः आसीत् एषः । इदानीं चलनचित्राणां चित्रीकरणमपि बहुधा अत्र भवति । तमिळ्चलनचित्रं ‘पुन्नगैमन्नन्’ अत्रैव चित्रितम् । अनेन जलपातस्य पुन्नगैमन्नन् जलपातः इति अपि नाम आगतमस्ति । अत्र वने नीलगिरिटर् प्राणिनः निवसन्ति । त्रिसहस्राधिकाः एते समूहे वसन्ति ।

मार्गः[सम्पादयतु]

बेङ्गळूरु-कन्याकुमारी-मङ्गळूरु-ट्रिवेण्ड्रम्नगरेभ्यः यानानि सन्ति । धूमशकटमार्गे चालकुडी निस्थानकं समीपेऽस्ति ।

External links[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अतिरप्पिळ्ळी&oldid=481398" इत्यस्माद् प्रतिप्राप्तम्