प्राचीनगोवा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गोवायाः क्रैस्तमन्दिराणि आङ्ग्लविद्यालयाः
विश्वपरम्परास्थानानि

प्राचीनक्रैस्तप्रार्थनास्थानम्
राष्ट्रम् भारतम्भारतम्,
प्रकारः सांस्कृतिकम्
मानदण्डः
अनुबन्धाः २३४
क्षेत्रम् एषियापेसिफिक्
निर्देशाङ्कः ii, iv,vi
शिलाभिलेखस्य इतिहासः
शिलाभिलेखाः क्रि.श.१९८६  (दशमं सत्रम्)
* विश्वपरम्परावल्याम् अङ्कितानि नामानि ।
^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम्

गोवाराज्यस्य क्रैस्तमन्दिराणि, आङ्ग्लशलाः च एषियाखण्डस्य क्रैस्तमतस्य प्रधानकेन्द्रं भवति । बहुकालं यावत् पोर्चुगीसानां प्रशसनयुतायां गोवायाम् ऐरोप्यशैल्याः कलायुक्तानि क्रैस्तमन्दिराणि, आङ्गेयशिक्षाकेन्द्राणि, इत्यादीनि भावनसङ्कीर्णानि निर्मितानि सन्ति । क्रि.श. १९८६तमे वर्षे युनेस्कोसंस्था गोवारज्यस्य प्राचीनगोवाप्रदेशः विश्वपरम्परास्थाम् इति उद्घुष्टः ।

"https://sa.wikipedia.org/w/index.php?title=प्राचीनगोवा&oldid=345334" इत्यस्माद् प्रतिप्राप्तम्