कार्लागुहाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कार्लाभाजा गुहाः

कार्लागुहादेवालयस्य अन्तर्दृश्यम्
गुहासमुच्चयस्य बहिर्भागः
गजारोहिबुद्धाः

कार्ला तथा भाजागुहाः मुम्बयीपुणेमार्गे दर्शनीयस्थानेषु अन्यतमा अस्ति । एतासु चैत्यगुहा मुख्या अस्ति । दक्षिणभागे १४ स्तूपाः सन्ति । पञ्चस्तूपाः गुहायाः अन्तर्भागे सन्ति । अन्याः बहिः सन्ति । एकस्याः मूर्तिशिल्पानि सन्ति । एताः विहारगुहाः इति ख्याताः सन्ति । पुणेतः एकघण्टाप्रवासः करणीयः भवति । कार्लागुहासु देवालयः निर्मितः अस्ति । वास्तुदृष्ट्यापि सुन्दरः देवालयः एषः कलात्मकः अस्ति । विशेषतः एषः प्रदेशः बौद्धानां मुख्यः भवति ।

"https://sa.wikipedia.org/w/index.php?title=कार्लागुहाः&oldid=376950" इत्यस्माद् प्रतिप्राप्तम्