असमराज्यस्य मण्डलानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

असमराज्यम् भारतस्य किञ्चन राज्यम् अस्ति । अस्मिन् राज्ये ३५ मण्डलानि सन्ति । भारते मण्डलं नाम कार्याङ्गस्य कश्चन विभागः । जिल्लाधिकारी(डेप्युटी कमिषनर्) अस्य विभागकेन्द्रस्य प्रमुखः भवति ।

१. तिनसुकिया २. डिब्रुगढ, ३. धेमाजी ४. चरिदेओ, ५. शिवसागर, ६. लखीमपुर, ७. माजुली, ८. जोरहाट्, १०. विश्वनाथ, ११. गोलाघाट, १२. कार्बि आङ्गलोङ्ग, १३. सोनितपुर, १४. नागांव, १५. होजै, १६. कार्बी आङ्ग्लॉन्ग पश्चिम, १७. दीमा हसाओ, १८. कचर, १९. हैलाकाण्डी, २०. करीमगञ्ज, 2१. मोरिगांव, २२. ओडालगुरि, २३. दरङ्गः, 2४. कामरूप महानगरपालिका, २५. बक्सा, २६. नलबारी, २७. कामरूपः, २८. बरपेता, २९. चिराङ्ग, ३०.गोलपारा, ३१. कोकराझार, ३२. धुबरी, ३३. दक्षिण शालमारा-मानकाचार, ३४. बजलि, ३५. तमोलपुर (२०२२ तमे वर्षे)

माजुली भारतस्य प्रथमः नदीद्वीपमण्डलः अभवत् यदा मुख्यमन्त्री सर्वानन्दसोनोवालः २०१६ तमस्य वर्षस्य जूनमासस्य २७ दिनाङ्के अस्य मण्डलस्य घोषणां कृतवान्, अतः असमस्य कुलमण्डलानां संख्या ८ अगस्त २०२० दिनाङ्के असममन्त्रिमण्डलेन बारपेटामण्डलस्य बजली उपमण्डलस्य उन्नयनस्य प्रस्तावः पारितः, येन असमस्य कुलमण्डलानां संख्या... असमसर्वकारेण २०२२ तमस्य वर्षस्य जनवरीमासे २३ दिनाङ्के तमोलपुरं मण्डलत्वेन घोषितम्, अतः असमस्य कुलमण्डलानां संख्या...

२०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्के असम-मन्त्रिमण्डलेन चतुर्णां नवनिर्मितानां मण्डलानां विद्यमानचतुर्भिः मण्डलैः सह विलीनीकरणस्य निर्णयः कृतः। एतानि मण्डलानि आसन्,

  • बक्सा सह तमोलपुर
  • बर्पेता सह बजलि
  • होजै सह नागांव
  • सोनितपुर सह विश्वनाथ

मण्डल[सम्पादयतु]

असमराज्ये ३५ मण्डलानि सन्ति। ते अधः सूचीकृताः सन्ति:

Code District Headquarters Population (2011)86[१] Area (km²) Density (/km²) Map
BA बरपेटा बरपेटा 1,693,190 3,245 506
BO बंगाईगांव बंगाईगांव 2,060,550 1,724 425
CA काछार सिलचर 1,736,319 3,786 381
DA दर्राङ्ग मङ्गलदोइ 908,090 3,481 432
DM धेमाजि धेमाजि 688,077 3,237 176
DB धुब्रि धुब्रि 1,948,632 2,838 576
DI डिब्रूगढ़ डिब्रूगढ़ 1,327,748 3,381 347
GP गोवालपारा गोवालपारा 1,008,959 1,824 451
GG गोलाघाट गोलाघाट 1,058,674 3,502 270
HA हाईलाकाण्डी हाईलाकाण्डी 659,260 1,327 409
JO जोरहाट जोरहाट 1,091,295 2,851 354
KA कार्बि अङ्गलोङ्ग दीफू 965,280 10,434 150px|center
KR करीमगञ्ज करीमगञ्ज 1,217,002 1,809 555
KK कोक्राझार कोक्राझार 930,404 3,129 297
LA लक्खिमपुर लक्खिमपुर 1,040,644 2,277 391
MA मोरीगांव मोरीगांव 957,853 1,704 455
NG नगांव नगांव 2,826,006 3,831 604
NL नलबारी नलबारी 769,919 2,257 504
NC दिमा हसाउ हाफलंग 213,529 4,888 38
SI शिवसागर शिवसागर 1,150,253 2,668 395
SO शोणितपुर तेजपुर 1,925,975 5,324 315
TI तिन्सुकिया तिन्सुकिया 1,316,948 3,790 303
कामरूप 1,517,202
कामरूप महानगर 1,260,419
बक्सा मुशलपुर 953,773
उदलगुड़ी उदलगुड़ी 832,769
चिराङ्ग काजलगाँव 481,818

टिप्पणी[सम्पादयतु]

  1. "District Census 2011". Census2011.co.in. 
"https://sa.wikipedia.org/w/index.php?title=असमराज्यस्य_मण्डलानि&oldid=485062" इत्यस्माद् प्रतिप्राप्तम्