रणकपुरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रणकपुरम्

राणकपुरम्
ग्रामः
रणकपुरमन्दिरम्
रणकपुरमन्दिरम्
देशः  भारतम्
राज्यम् राजस्थानम्
मण्डलम् पालीमण्डलम्
Languages
 • Official हिन्दी
Time zone UTC+5:30 (IST)
PIN
306702
Telephone code 02934
Vehicle registration RJ-22

रणकपुर –शिल्पस्थान राजस्थानराज्ये पालीमण्डले अरावळीपर्वतप्रदेशे एतत् शिल्पधाम अस्ति । अस्य विस्तारः ३७२० चतुरस्रमीटर् अस्ति । अत्र कश्चन जैनदेवालयः अप्यस्ति । चौमुखदेवालय इति ख्यातः एष देवालयः शिल्पकलाकेन्द्रमिव अस्ति । ५००शवर्ष प्राचीनम् एतत् १४ शतके निर्मितम् । अत्र २९ विस्तृतसभाङ्गणानि १४४४ स्तम्भयुक्तानि सन्ति । सर्वे स्तम्भाः विभिन्नशिल्पकलायुक्ताः सन्ति । अत्र ऋषभदेवस्य मूर्तिरस्ति । देवालयस्य अन्तर्भागे ८० गोलच्छदाः (Tomb) सन्ति । एतेषु मध्यगोलछदः अतीवोन्नतः अस्ति । अत्र जैनशिल्पिनां कार्यम् अतीवसुन्दरं श्रेष्ठं च अस्ति । यात्रिकाः “एष देवालयः अतीव विशालः सुन्दरः शिल्पकलायुक्तः सुन्दरतयालङ्कृतः” इति वर्णितवन्तः सन्ति ।

धूमशकटमार्गः[सम्पादयतु]

अहमदाबाद्-देहलीमार्गे फाल्न् निस्थानतः ३५ .कि.मी दूरे एतदस्ति ।

वाहनमार्गः[सम्पादयतु]

उदयपुरतः १६ कि.मी जोधपुरतः १४० कि.मी । राजस्थानप्रवासनिगमस्य वसतिगृहे वासः शक्यः अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=रणकपुरम्&oldid=440920" इत्यस्माद् प्रतिप्राप्तम्