क्रैस्ताः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
The Latin cross and Ichthys symbols, two symbols often used by Christians to represent their religion.

क्रिस्तीय (gr. - Xριστός) विश्वस्य विस्तृतः धर्मः अस्ति । अस्य संस्थापकः प्रभु यीशु अस्ति | अमेरिकायाम् यूरोपे च इदं मतं प्रबलम् अस्ति। क्रैस्तमतस्य १∙३ कोटिपरिमिताः अनुयायिनः सन्ति। तान् क्रैस्ताः इति निर्दिशन्ति ।क्रैस्तमते अनेके विभागाः सन्ति। परन्तु सर्वे एकस्मिन् प्रभौ परमेश्वरे येशुक्रिस्ते विश्वासं कुर्वन्ति । क्रैस्तमतस्य प्रधानग्रन्थः बैबल् अस्ति। अस्मिन् मते प्रधानविभागः क्याथोलिक् अस्ति। । क्रैस्त–उत्सवाः विविधाः भवन्ति‚क्रिस्मस्‚ ईस्टर्‚ इत्यादीनि । क्रैस्तमतम् एकैश्वरविश्वासवत् मतम् अस्ति।

Percentage of Christians worldwide
Twenty countries with the most Christians
Country Christians % Christian
 संयुक्तानि राज्यानि (विवरणानि) 176,400,000 78.4%
 ब्रासील (विवरणानि) 174,700,000 90.4%
 मेक्सिको (विवरणानि) 105,095,000 94.5%
 Russia (विवरणानि) 99,775,000 70.3%
 फ़िलिपीन्स् (विवरणानि) 90,530,000 92.4%
फलकम्:Country data Nigeria (विवरणानि) 76,281,000 48.2%
फलकम्:Country data Congo, Democratic Republic of (विवरणानि) 68,558,000 95.6%
फलकम्:Country data China, People's Republic of (विवरणानि) 66,959,000 5.0%
 इटली (विवरणानि) 55,070,000 91.1%
 Ethiopia (विवरणानि) 54,978,000 64.5%
 जर्मनी (विवरणानि) 49,400,000 59.9%
फलकम्:Country data Colombia (विवरणानि) 44,502,000 97.6%
 Ukraine (विवरणानि) 41,973,000 91.5%
 दक्षिण-आफ्रिका (विवरणानि) 39,843,000 79.7%
 अर्जन्टीना (विवरणानि) 37,561,000 92.7%
 पोलैंड (विवरणानि) 36,526,000 95.7%
 Spain (विवरणानि) 35,568,000 77.2%
 फ्रांस (विवरणानि) 35,014,000 53.5%
फलकम्:Country data Kenya (विवरणानि) 34,774,000 85.1%
फलकम्:Country data Uganda (विवरणानि) 29,943,000 88.6%

अधिकविवरणार्थं क्रैस्तमतम् इति पृष्ठं पश्यन्तु ।

"https://sa.wikipedia.org/w/index.php?title=क्रैस्ताः&oldid=463780" इत्यस्माद् प्रतिप्राप्तम्