अरविन्दाश्रमः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अगस्त्यमुनिना आश्रमः यत्रासीत् तत्रैव अरविन्दाश्रमः अपि अस्ति इति शिल्पशास्त्रज्ञाः वदन्ति । सेण्ट् गैलस् मार्गे अरबिन्दमहोदयस्य स्मारकम् अस्ति । महर्षिः श्री अरविन्दः कविः संन्यासी च आसीत् । देशविदेशे च अनेके भक्ताः अरबिन्दमहर्षेः उपदेशेन् प्रभाविताः सन्ति । क्रिस्ताब्दे १९८० तमे वर्षे अरबिन्दमहर्षिः समाधिस्थः अभवत् । अनन्तर मातापि प्रभवशालिनी आसीत् । सा एव अनन्तरम् आश्रमस्य व्यवस्थां निर्वहति स्म । साऽपि क्रिस्ताब्दे १९७३ तमे वर्षे दिवङ्गता ।

"https://sa.wikipedia.org/w/index.php?title=अरविन्दाश्रमः&oldid=462925" इत्यस्माद् प्रतिप्राप्तम्