अरोविले

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अरोविले
नगरम्
टौन् हाल्
टौन् हाल्
देशः भारतम्
राज्यम् तमिळ्नाडु
मण्डलम् विळ्ळुपुरम्
Population
 (2007)
 • Total २,०४७
भाषाः
 • अधिकृताः तमिळ्
Time zone UTC+5:30 (IST)
PIN
605101
Telephone code 0413

एतत् नगरं विश्वस्य १२४ देशानां प्रतिनिधीनां सन्दर्शनस्थानम् अस्ति । अत्र म्यूसियबोटानि कल्गार्डन् अरेकमड् प्राचीननौकास्थानम् इत्यादीनि सन्ति । मैत्रीमन्दिरम् इति आध्यात्मिकं केन्द्रम् अस्ति । विश्वस्य ५५० जनाः विनाभेदभावम् अत्र निवासन्ति । जलक्रीडास्थानं, चुन्नम्बार् , आनन्दरङ्गपिल्ले मन्दिरं (सा.श.१७७३) ,मनुकुल विनायगर् देवालयः, क्रैस्तप्रार्थनमन्दिराणि , इत्यादीनि आकर्षणीयानि सन्ति । वस्तुसङ्ग्रहालये टूप्ले प्रतिमा, ग्राण्ड् पियानो, शिलोत्कीर्णानि, प्राचीनवृक्षमूलं डूप्ले शय्या इत्यादयः अत्र सन्ति । वसति गृहणि अनेकानि सन्ति ।

मार्गः[सम्पादयतु]

चेन्नैतः १६२ कि.मी. । तिरुच्चीतः १९८ कि.मी. तञ्जावूरुतः १७० कि.मी. दूरे भवति ।

धूमशकटमार्गः[सम्पादयतु]

पाण्डिचेरी-विल्लुपुरमार्गः ३९ कि.मी. दूरम् ।

"https://sa.wikipedia.org/w/index.php?title=अरोविले&oldid=333359" इत्यस्माद् प्रतिप्राप्तम्