बीदरलोकसभाक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


बीदरलोकसभाक्षेत्रं कर्णाटकस्य २८ लोकसभाक्षेत्रेषु अन्यतमम् । एतत् क्षेत्रं १९६२तमे वर्षे अस्तित्वे आगतम् । २००८ तमवर्षं यावत् एतत् क्षेत्रम् अनुसूचितजनजातीयानां कृते आरक्षितम् आसीत् । अस्मिन् क्षेत्री समग्रं बीदरमण्डलं तथा गुल्बर्गामण्डलस्य कश्चन भागः च अन्तर्भवति ।

विधानसभाक्षेत्राणि[सम्पादयतु]

बीदरलोकसभाक्षेत्रे प्रकृतं कर्णाटकस्य विधानसभायाः अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति ।

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
४२ चिञ्चोळीविधानसभाक्षेत्रम् SC गुल्बर्गामण्डलम्
४६ आळन्दविधानसभाक्षेत्रम् इतरे गुल्बर्गामण्डलम्
४७ बसवकल्याणविधानसभाक्षेत्रम् इतरे बीदरमण्डलम्
४८ हुम्नाबादविधानसभाक्षेत्रम् इतरे बीदरमण्डलम्
४९ दक्षिणबीदरविधानसभाक्षेत्रम् इतरे बीदरमण्डलम्
५० बीदरविधानसभाक्षेत्रम् इतरे बीदरमण्डलम्
५१ भाल्कीविधानसभाक्षेत्रम् इतरे बीदरमण्डलम्
५२ औरादविधानसभाक्षेत्रम् SC बीदरमण्डलम्

लोकसभासदस्याः[सम्पादयतु]

वर्षम् लोकसभासदस्यः पक्षः
१९६२ रामचन्द्रवीरप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९६७ रामचन्द्रवीरप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९७१ शङ्करदेवबालाजीराव् भारतीयराष्ट्रियकाङ्ग्रेस्
१९७७ शङ्करदेवबालाजीराव् भारतीयराष्ट्रियकाङ्ग्रेस्-१
१९८० नरसिङ्गराव् सूर्यवंशी भारतीयराष्ट्रियकाङ्ग्रेस्
१९८४ नरसिङ्गराव् सूर्यवंशी भारतीयराष्ट्रियकाङ्ग्रेस्
१९८९ नरसिङ्गराव् सूर्यवंशी भारतीयराष्ट्रियकाङ्ग्रेस्
१९९१ रामचन्द्रवीरप्पः भारतीयजनतापक्षः
१९९६ रामचन्द्रवीरप्पः भारतीयजनतापक्षः
१९९८ रामचन्द्रवीरप्पः भारतीयजनतापक्षः
१९९९ रामचन्द्रवीरप्पः भारतीयजनतापक्षः
२००४ रामचन्द्रवीरप्पः भारतीयजनतापक्षः
२००४(उपनिर्वाचनम्) नरसिङ्गराव् सूर्यवंशी भारतीयराष्ट्रियकाङ्ग्रेस्
२००९ धर्मसिङ्गः भारतीयराष्ट्रियकाङ्ग्रेस्
"https://sa.wikipedia.org/w/index.php?title=बीदरलोकसभाक्षेत्रम्&oldid=372961" इत्यस्माद् प्रतिप्राप्तम्