गुल्बर्गालोकसभाक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


गुल्बर्गालोकसभाक्षेत्रं कर्णाटकस्य २८ लोकसभाक्षेत्रेषु अन्यतमम् । एतत् क्षेत्रं १९५७तमे वर्षे अस्तित्वे आगतम् ।

विधानसभाक्षेत्राणि[सम्पादयतु]

गुल्बर्गालोकसभाक्षेत्रे प्रकृतं कर्णाटकस्य विधानसभायाः अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति ।

विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
३४ अफझलपुरविधानसभाक्षेत्रम् इतरे गुल्बर्गामण्डलम्
३५ जेवर्गीविधानसभाक्षेत्रम् इतरे गुल्बर्गामण्डलम्
३९ गुर्मिट्कलविधानसभाक्षेत्रम् इतरे गुल्बर्गामण्डलम्
४० चितापुरविधानसभाक्षेत्रम् SC गुल्बर्गामण्डलम्
४१ सेडंविधानसभाक्षेत्रम् इतरे गुल्बर्गामण्डलम्
४३ गुल्बर्गाग्रामान्तरविधानसभाक्षेत्रम् SC गुल्बर्गामण्डलम्
४४ दक्षिणगुल्बर्गाविधानसभाक्षेत्रम् इतरे गुल्बर्गामण्डलम्
४५ उत्तरगुल्बर्गाविधानसभाक्षेत्रम् इतरे गुल्बर्गामण्डलम्

लोकसभासदस्याः[सम्पादयतु]

वर्षम् लोकसभासदस्यः पक्षः
१९५७ महदेवप्प यशवन्तराव् शङ्करदेवः भारतीयराष्ट्रियकाङ्ग्रेस्
१९६२ महदेवप्प यशनन्तप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९६७ महदेवप्प यशनन्तप्पः भारतीयराष्ट्रियकाङ्ग्रेस्
१९७१ धर्मराव् शरनप्प अफ़्ज़ल्पुर् भारतीयराष्ट्रियकाङ्ग्रेस्
१९७७ सिद्धराम् रेड्डी भारतीयराष्ट्रियकाङ्ग्रेस्
१९८० धरमसिङ्गः भारतीयराष्ट्रियकाङ्ग्रेस् (आइ)
१९८४ वीरेन्द्रपाटीलः भारतीयराष्ट्रियकाङ्ग्रेस्
१९८९ B.G.जवळी भारतीयराष्ट्रियकाङ्ग्रेस्
१९९१ B.G.जवळी भारतीयजनतापक्षः
१९९६ खमरुल् इस्लाम् जनतादळम्
१९९८ बसवराज पाटील सेडम् भारतीयजनतापक्षः
१९९९ इक्बाल् अह्मद् सरडगी भारतीयराष्ट्रियकाङ्ग्रेस्
२००४ इक्बाल् अह्मद् सरडगी भारतीयराष्ट्रियकाङ्ग्रेस्
२००९ मल्लिकार्जुन खर्गे भारतीयराष्ट्रियकाङ्ग्रेस्