बहुजनसमाजवादी पक्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बहुजनसमाज-पक्षः
Bahujan Samaj Party
अध्यक्षः मायावती
साधारणसचिवः सतीश्चन्द्रमिश्रः
निर्माणम् १९८४
संवादपत्रिका आदिल् जाफ़्रि, मायायुग
विचारधारा दलित-समाजतन्त्रम्
धर्मनिरपेक्षता
समाजतन्त्रम्
राजनैतिकस्थितिः केन्द्र-वामपन्थी
वर्णः नीलवर्णः
लोकसभासदस्यसंख्या
२१ / ५४५
राज्यसभासदस्यसंख्या
१५ / २४५
उत्तरप्रदेशराज्ये विधानसभायां
विजीतकेन्द्रसंख्या
८० / ४०३
जालस्थानम्
bspindia.org

बहुजनसमाज-पक्षः (आङ्ग्लः: Bahujan Samaj Party) भारतस्य एकः राष्ट्रस्तरीयः राजनैतिकपक्षः । अस्य पक्षस्य निर्माणं मुख्यतः भारतीय-वर्णव्यावस्थायां अधविद्यमानानां जनानां प्रतिनिधित्वेन कृतमासीत् । भारते बहुजन(शूद्रः)सम्प्रदायस्य जनसंख्या ८५% अस्ति । बहुजनसमाज-पक्षस्य राजनैतिकचिन्तनम् अम्बेड्करस्य मानवतावादी-विचारधारया अनुप्राणितम् ।


"https://sa.wikipedia.org/w/index.php?title=बहुजनसमाजवादी_पक्षः&oldid=425284" इत्यस्माद् प्रतिप्राप्तम्