अक्षोभ्यतीर्थः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अक्षोभ्यतीर्थ:
(ಅಕ್ಷೋಭ್ಯಾತೀರ್ಥ)
जन्मतिथिः १२८२
जन्मस्थानम् उत्तर कर्नाटक
पूर्वाश्रमनाम गोविन्द शास्त्री
मृत्युतिथिः १३६५
मृत्युस्थानम् मल्खेडा
गुरुः/गुरवः माध्वाचार्यः

अक्षोभ्यतीर्थ: (१२८२- १३६५) द्वैतदार्शनिकः, विद्वान्, धर्मशास्त्रज्ञः च आसीत्। गोविन्दभट्ट इति नाम्ना जन्म प्राप्य पद्मनाभतीर्थात् संन्यासं प्राप्य पश्चात् (१३५० - १३६५) तः माध्वाचार्यपीठस्य पोपरूपेण माधवतीर्थस्य उत्तराधिकारी अभवत्। माध्वतन्त्रसंग्रह इति नाना ग्रन्थः तस्मै आरोपितः। शर्मा इत्यस्य मतं यत् अक्षोभ्यः स्वस्य गोधूलिवर्षेषु पन्धरापुरं प्रति निवृत्तः अभवत् यत्र भीमनद्याः तटे धोन्दुपन्तनामकस्य युवकस्य साक्षात्कारः अभवत्, यः पश्चात् तस्य शिष्यः उत्तराधिकारी च जयतीर्थः भविष्यति तस्य मर्त्यावशेषः मल्खेड्-नगरे एव तिष्ठति।[१]

सः श्रृङ्गेरी पीठस्य प्रसिद्धं मायावादिनं, श्रीविद्यारण्यं श्रुति-अङ्गस्य तत्-त्वम्-असि इत्यस्य व्याख्यायाः ऐतिहासिकविमर्शे पराजयस्य भेदं धारयति। एषा घटना श्रीवेदान्तदेशिकरस्य - प्रसिद्धस्य श्रीवैष्णवधर्मशास्त्रज्ञस्य श्रीवैष्णवजीवनीकारैः अभिलेखिता अस्ति। श्री वेदान्तदेशिकरेण उक्तं निर्णयः श्रीअक्षोभ्यतीर्थस्य पक्षे आसीत्। यत् कथितं तस्य भागः चोलनरायम्हापुरं चन्दमारुतः दोड्डाचार्यरियारस्य वेदान्तदेशिकवैभवप्रकाशिकानुसारं अधः पुनरुत्पादितः अस्ति।[२]

अत्त्वमसिन्आ असिन्अ तं विद्याअरण्यं मुनि: तद् अक्षोभ्य:। अचिनादित्यवद्या: तं सेवे तत्त्वनिर्नाये चतुरं। "अहं तस्य बुद्धिमान् व्यक्तिं सेवयामि यः दर्शनविषये वादविवादस्य न्यायं कर्तुं निर्णायकत्वं च कर्तुं चतुरः अस्ति यः घोषितवान् यत् तदा "तत्त्वमसि" इत्यस्य खड्गं धारयन् अक्षोभ्य मुनिः विद्यारण्यस्य दर्शनस्य जङ्गलं खण्डितवान्" इति।[३]

उल्लेख:[सम्पादयतु]

  1. Sharma, B. N. Krishnamurti (2000). A History of the Dvaita School of Vedānta and Its Literature, Vol 1. 3rd Edition. Motilal Banarsidass (2008 Reprint). ISBN 978-8120815759. 
  2. Rao, S. Hanumantha (1949). Journal Of Indian History 27. The University Of Travancore. 
  3. Jackson, William (2007). Vijaynagar Visions: Religious Experience and Cultural Creativity in a South Indian Empire. University of Michigan. ISBN 9780195683202. 
"https://sa.wikipedia.org/w/index.php?title=अक्षोभ्यतीर्थः&oldid=476605" इत्यस्माद् प्रतिप्राप्तम्