अक्षौहिणी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अक्षौहिणी


अक्षौहिणी नाम महाभारते कुरुक्षेत्रस्य महायुद्धस्य विवरणसन्दर्भे उपयुक्ता अस्ति ।

अक्षौहिणी नाम सेनायाः कस्यचित् गणस्य नाम भवति | अत्र संख्या निर्दिष्टा भवति पदातिनां, अश्वानां, गजानां, रथानां च । सेनायाः गणे २१,८७० रथाः, २१, ८७० गजाः, ६५,६१० अश्वाः,१,०९,३५० पदातिनः च भवन्ति ।

रथः,१गजः,३ अश्वाः पञ्च पदातिनः एतस्मिन् अनुपाते यः गणः विद्यते सा अक्षौहिणी भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अक्षौहिणी&oldid=479847" इत्यस्माद् प्रतिप्राप्तम्