अङ्गकोरवाटम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अङ्गकोरवाटम्
អង្គរវត្ត
मुख्यसङ्कुलस्य अग्रभागः।
भौगोलिकस्थितिः: १३°२४′४५″ उत्तरदिक् १०३°५२′०″ पूर्वदिक् / 13.41250°उत्तरदिक् 103.86667°पूर्वदिक् / १३.४१२५०; १०३.८६६६७
नाम
इतरनामानि: नोकोर वाटम् (ख्मेर: នគរវត្ត)
शुद्धनाम: प्रसाद अङ्गकोरवाटम्
अवस्थितिः
देशः: कम्बोज
अवस्थितिः: अङ्गकोर, सियाम रीप मण्डल, कम्बोज
स्थापत्यकला संस्कृतिश्च
स्थापत्यशैली: ख्मेर
इतिहासः
निर्माणदिनाङ्कः:
(वर्तमानप्रारूपम्)
द्वादश शताब्द
स्रष्टा: सूर्यवर्मन् (द्वितीय) द्वारा आरब्ध, जयवर्मन् (सप्तम) द्वारा सम्पन्न

अङ्गकोरवाटम् (संस्कृतमूलम् नगरम्-वाटम्) कम्बोजदेशे विश्व-विख्यातं विष्णुमन्दिरम् अस्ति। अस्य निर्माणं १२शतके सूर्यवर्मन्-२ सम्राज्ञा कृतम्।

अङ्गकोरवाटस्य विहङ्गमदृश्यम्

आधुनिकं महत्त्णावम्[सम्पादयतु]

अङ्गकोरवाटं तु विश्व-प्रत्याभूति-स्थलम् (विश्व-प्रत्याभूति-स्थलम्) अस्ति। विश्वेस्मिन् इदं पर्यटनस्थानम् अतीव लोकप्रियम् अस्ति। इदं वास्तुशास्त्रस्य अनुपमम् उदाहरणम्। अत्र सूर्योदयः सूर्यास्तः च रमणीयः भवति।

सनातनधर्मस्य इदं महत्वपूर्णं तीर्थस्थानम्।

चित्रसङ्ग्रहः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

बाह्यसम्पर्कः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अङ्गकोरवाटम्&oldid=483428" इत्यस्माद् प्रतिप्राप्तम्