अधोक्षजतीर्थः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


एषः मध्वाचार्यस्य शिष्यः ।पेजावरमठस्य आदिमः । उडुपीक्षेत्रे श्रीकृष्णस्य पूजार्थं मध्वाचार्येण नियुक्तः । मध्वाचार्येण स्वीकृतस्य श्रीदेवी-भूदेवीसहितविठ्ठलस्य आराधकः ।

पेजावरमठस्य परम्परा

  • श्रीअधोक्षजतीर्थः
  • श्रीकमलाक्षतीर्थः
  • श्रीपुष्कराक्षतीर्थः
  • श्रीअमरेन्द्रतीर्थः
  • श्रीमहेन्द्रतीर्थः
  • श्रीविजयध्वजतीर्थः
  • श्रीउत्तमतीर्थः
  • श्रीचिन्तामणितीर्थः
  • श्रीदामोदरतीर्थः
  • श्रीवासुदेवतीर्थः
  • श्रीवादीन्द्रतीर्थः
  • श्रीवेदगर्भतीर्थः
  • श्रीअनुप्र
  • श्रीविजयतीर्थः
  • श्रीविश्वेश्वरतीर्थः
  • श्रीविश्वभूषणतीर्थः
  • श्रीविश्ववन्द्यतीर्थः
  • श्रीविद्याराजतीर्थः
  • श्रीविश्वमूर्तितीर्थः
  • श्रीविश्वपतितीर्थः
  • श्रीविश्वनिधितीर्थः
  • श्रीविश्वाधीशतीर्थः
  • श्रीविश्वाधिराजतीर्थः
  • श्रीविश्वबोधतीर्थः
  • श्रीविश्ववल्लभतीर्थः
  • श्रीविश्वप्रियतीर्थः
  • श्रीविश्ववर्यतीर्थः
  • श्रीविश्वराजतीर्थः
  • श्रीविश्वमनोहरतीर्थः
  • श्रीविश्व
  • श्रीविश्वमान्यतीर्थः
  • श्रीविश्वेशतीर्थः
  • श्रीविश्वप्रसन्नतीर्थः
"https://sa.wikipedia.org/w/index.php?title=अधोक्षजतीर्थः&oldid=395086" इत्यस्माद् प्रतिप्राप्तम्