अनामिका

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अनामिका
अत्र अनामिका विस्तृता अस्ति
ल्याटिन् Digitus IV manus, digitus quartus manus, digitus anularis manus, digitus medicinalis
धमनिः Proper palmar digital arteries,
dorsal digital arteries
शिरा Palmar digital veins, dorsal digital veins
स्नायुः Dorsal digital nerves of radial nerve,
Dorsal digital nerves of ulnar nerve,
Proper palmar digital nerves of median nerve
वामपादस्य अनामिका
अनामिका रक्तवर्णेन दर्शिता

एषा अनामिका शरीरस्य किञ्चन अङ्गम् अस्ति । इयम् अनामिका हस्तस्य वा पादस्य वा चतुर्थी अङ्गुली । एषा मध्यमायाः अनन्तरं विद्यमाना अङ्गुली । एषा अनामिका अङ्ग्लभाषायां ring finger इति उच्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अनामिका&oldid=479876" इत्यस्माद् प्रतिप्राप्तम्