अन्त्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अन्त्रम्
Stomach colon rectum diagram
ल्याटिन् Tractus digestorius (mouth to anus),
canalis alimentarius (esophagus to large Intestine),
canalis gastrointestinales (stomach to large Intestine)
अङ्गक्रिया Digestive system
अन्त्रम्

अन्त्रं नालरूपकम् इन्द्रियम् अस्ति। अन्त्रम् वक्षसि स्थितम्। अन्त्रे आहारस्य जीर्णीकरणं प्रचलति । अत्र आहारस्य जलस्य च शुद्धीकरणं भविष्यति । मलिनं शरीरात् बहिः निर्गच्छति |

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अन्त्रम्&oldid=408739" इत्यस्माद् प्रतिप्राप्तम्