अष्टमी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कृष्ण
कृष्ण
कृष्ण




भारतीयकालगणनानुगुणं मासस्य अष्टमं दिनं भवति । प्रत्येकस्मिन् मासे इयं तिथिः द्विवारम् आगच्छति । शुक्लपक्षस्य कृष्णपक्षस्य च अष्टमं दिनं अष्टमी तिथिः भवति । तृतीयायाम् एव कानिचनभारतीयपर्वाणि भवन्ति । तेषु श्रावणबहुलाष्टमी तिथौ आचर्यमाना कृष्णजन्माष्टमी किञ्चन महापर्व अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=अष्टमी&oldid=472018" इत्यस्माद् प्रतिप्राप्तम्