आदिशङ्कराचार्यः (चलच्चित्रम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Adi Shankaracharya
निर्देशकः जी वी अय्यर
निर्माता NFDC
नाट्यरूपकारः जी वी अय्यर
आधारितम् आदिशङ्कराचार्यस्य जीवनं
अभिनेतारः Sarvadaman Banerjee
Sreenivasa Prabhu
Bharat Bhushan
सङ्गीतनिर्देशकः M. Balamurali Krishna
चलच्चित्रमुक्तिदिवसः 1983
चालनसमयः 160 minutes
देशः  IND

आदिशङ्कराचार्यस्य जीवनस्योपरि संस्कृतभाषायां चलच्चित्रं भारतीयसंस्कृतेः सम्मानस्य प्रतीकः अस्ति । भारतीयचलच्चित्रस्य प्रप्रथमं चलच्चित्रं हरिश्चन्दः अपि भारतीयसंस्कृतेः संस्कारान् पुष्टं कर्तुं निर्मतम् आसीत् । परन्तु ततः चलच्चित्रं भारतीयसंसकृतेः ह्रासस्य साधनम् अभवत् । वर्तमानकाले भीरतीयसंस्कृत्याः ह्रासाय एव चलच्चित्राणि निर्मयन्ते । परन्तु १९८३ तमस्य वर्षस्य एतत् चलच्चित्रं भारतीयसंस्कृत्याः महत्त्वं प्रदर्शयति स्म । [१]

सन्दर्भाः[सम्पादयतु]

  1. "Adi Shankaracharya -sanskrit -1983". आह्रियत 9 March 2012.