आर् लेनेक् मानारल्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आर् लेनेक्
आर् लेनेक्
जननम् 17 February 1781
Quimper, France
मरणम् 13 August 1826
Ploaré, France
नागरीकता France
देशीयता French
विषयेषु प्रसिद्धः Invented the stethoscope
धर्मः Roman Catholic [१]


(कालः -१७. ०२. १७८१ तः १३. ०८. १८२६)

अयम् आर् लेनेक् मानारल् (René Laennec) कश्चन प्रसिद्धः फ्रेञ्च्-वैद्यः । सः १७८१ तमे वर्षे फेब्रवरिमासस्य १७ दिनाङ्के जन्म प्राप्नोत् । एषः स्यन्दमापिन्याः (स्केतस्कोप्) निर्माता । अयं फ्रान्स्-देशस्थः । सः १३१६ वर्षे जगति प्रथमवारं स्यन्दमापिनीं रूपितवान् । सः १८२६ तमे वर्षे आगस्ट्-मासस्य १३ दिनाङ्के इहलोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. http://oce.catholic.com/index.php?title=Rene-Theophile-Hyacinthe_Laennec
"https://sa.wikipedia.org/w/index.php?title=आर्_लेनेक्_मानारल्&oldid=352894" इत्यस्माद् प्रतिप्राप्तम्