आसावरिरागः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


आसावरिरागः

आरोहणम् स रे म प ध स
अवरोहणम् स नि ध प म ग रे स
थाट्आसावरीथाट्
समयःप्रातः १० तः १२
पक्कड(छायास्वराः)म प ध नि ध म ग रे स
आसावरि रागिणी
आसावरि रागिणी

आसावरिरागः (Asavari) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य प्रसिद्धः रागः भवति । अस्य रागस्य "आशावरी" इत्यपि व्यवहरन्ति। अयं भैरवरागस्य पत्नी इति भावयन्ति। पत्नी नाम "रागिणी" इत्यर्थः। "आसावरीथाट्” अपि हिन्दुस्तानीशास्त्रीयसङ्गीते प्रसिद्धम् अस्ति। करुणरसप्रधानः रागः भवति । प्रातः कालीनः रागः भवति। एनं रागं वादने अपि उपयोगं कुर्वन्ति। लोकप्रियोयस्य रागस्य वादिस्वरः कोमलदैवतः भवति। संवादि कोमलगान्धारः स्वरः भवति। सम्पूर्णम् ओढवजात्यासहितः रागः भवति।

श्रीखण्डशैलशिखरे शुकपक्षवस्त्रा,
मातङ्गमौक्तिककृतोत्तमहारवल्लि।
आकृष्य चन्दनतरोरुरगं वहन्ती,
सासावरी मलयजोज्वलनीरकान्तिः॥

आरोहः - स रे म प ध स
अवरोहः – स नि ध प म ग रे स
पक्कड – म प ध नि ध म ग रे स

समयः[सम्पादयतु]

प्रातः १० तः १२ वादनपर्यन्तं प्रशस्तः कालः भवति।

थाट्[सम्पादयतु]

  • आसावरि

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आसावरिरागः&oldid=479981" इत्यस्माद् प्रतिप्राप्तम्