इङ्गुदवृक्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
इङ्गुदवृक्षः

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) ओषधिः
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Zygophyllales
कुलम् Zygophyllaceae
वंशः Balanites
जातिः B. roxburghii
द्विपदनाम
Balanites roxburghii
Planch.

अस्य सस्यशास्त्रीयं नाम बलनिटिस् रोक्सबुर्गि(Balanistes roxburghii) इति । विविधाभाषासु अस्य नामानि एवं भवन्ति ।

आङ्ग्लम् - डेसर्ट् डेट्स् , । Desert Date
कन्नडम् - इङ्गळीक, तापसरु, इङ्गळ । ಇಂಗಳೀಕ, ತಾಪಸರು, ಇಂಗಳ ।
हिन्दी - हिंगन ।
तमिळु - नञ्जुण्डन् । னம்ஜும்டன் ।
तेलुगु - गरा । గరా।
मराठि - हिंग ।
मलयाळम् - नञ्जुण्टा । നംജുംടാ।
अस्य कुटुम्बः सैमारुबेसि इति ।

सस्यगुणलक्षणानि[सम्पादयतु]

इङ्गुदवृक्षः उष्णप्रदेशेषु निर्जलेषु अपि प्रदेशेषु अधिकं प्ररोहति । अस्य औन्नत्यं १०मी.परिमितं भवति । कण्डः भस्मवर्णेन पत्राणि अण्डाकारेण हस्तमितविसृतानि भवन्ति । पत्राणां कक्षेषु पुष्पगुच्छानि भवन्ति । तानि सगन्धानि पीतमिश्रश्वेतवर्णीयानि लघूनि सन्ति । मार्चमासान्ते इङ्गुदवृक्षाः कुसुमिताः दृष्यन्ते । रूक्षाणि अण्डाकाराणि २.५तः६सें.मी.दीर्घाणि ५सन्धियुक्तानि हरिद्वर्णीयानि फलानि अयं वृक्षः उत्पादयति । अस्य वंशाभिवृद्धिः बीजैः सम्भवति ।

उपयोगाः[सम्पादयतु]

इङ्गुदवृक्षस्य बीजैः तैलोत्पादनं भवति । अस्मिन् तैले सूक्ष्माणुजिविनां शिलीन्ध्राणां च नासस्य शक्तिः भवति । दाहक्षते, चर्मरोगेषु च अस्य तैलस्य लेपः शमनकारी भवति । फेनकानां निर्माणे अपि अस्य तैलस्य प्रयोजनम् अस्ति । बीजचूर्णानाम् उपयोगः पश्वाहारोत्पादने अस्ति । पक्वफपानि मानवानां श्वनखासस्य चर्मव्यधेः निवारणार्थं च उ पयोजयन्ति । बीजानि कफविसर्जकानि अतः शिषुप्रसवः सुकरः भवतु इति गर्भवतीमहिलाः बीजस्य चूर्णानि खादन्ति । पशवः अस्य पत्राणि सुखेन खादन्ति । वस्त्राणां कलङ्कनिवारणार्थम् अस्य फलरसः बहूपकारकः । अस्य काष्टानि वृद्धविकलाङ्गानां सञ्चरदण्डनिर्माणार्थम् इन्धनार्थं च उपयोजयन्ति ।

"https://sa.wikipedia.org/w/index.php?title=इङ्गुदवृक्षः&oldid=461997" इत्यस्माद् प्रतिप्राप्तम्