उञ्चळ्ळीजलपातः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उञ्चळ्ळीजलपातः
Unchalli Falls
क्षेत्रम् Siddapur, Karnataka, India
भौगोलिकस्थितिः १४°२४′३४″ उत्तरदिक् ७४°४४′५१″ पूर्वदिक् / 14.40944°उत्तरदिक् 74.74750°पूर्वदिक् / १४.४०९४४; ७४.७४७५०
औन्नत्यम् 116 मीटर (381 फ़ुट)
उत्सप्रवाहः Aghanashini

कर्णाटकराज्यस्य उत्तरकन्नडमण्डलस्यसिद्धापुरतः ३६कि.मी. उञ्चळ्ळीग्रामः ततः ४कि.मी. दूरे केप्पजोग अथवा उञ्चळ्ळीळिजलपातः अस्ति।

योग्यः कालः[सम्पादयतु]

अक्टोबर् मासतः डिसेम्बर् पर्यन्तं दर्शनार्थं योग्यकालः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उञ्चळ्ळीजलपातः&oldid=481451" इत्यस्माद् प्रतिप्राप्तम्