उत्तरकन्नडमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उत्तरकन्नडमण्डलम्
बृहत्मण्डलम्
मुरुडेश्वरे विद्यमाना शिवप्रतिमा
मुरुडेश्वरे विद्यमाना शिवप्रतिमा
राष्ट्रम् भारतम्
राज्यम् कर्णाटकराज्यम्
केन्द्रम् कारवारः
उपमण्डलानि कारवारः, अङ्कोला, कुम्टा, होन्नावरः, भट्कळः, सिर्सी, सिद्दापुरः, येल्लापुरः, मुन्दगोडु , हलियाळः, जौडा
Area
 • Total १०,२९१ km
Population
 (2011)
 • Total १,४३६,८४७
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (Indian Standard Time)
Postal Index Number
581xxx
Telephone code +91 0(838x)
Vehicle registration

कारवार, भट्कळ - KA 30

  • सिरसिi - KA 31
  • होन्नावर, भट्कल, कुमटा - KA 47
लिङ्गानुपातः 0.975 (पु/स्त्री) [१] /
साक्षरता 84.03%
Website uttarakannada.nic.in

उत्तरकन्नडं (Uttarakannada District) कर्णाटकराज्यस्य सागरतीरमण्डलेषु अन्यतमम् अस्ति । कारवारनगरम् अस्य मण्डलस्य केन्द्रम् अस्ति । एतन्मण्डलं हावेरी-बेळ्गावी-धारवाड-शिवमोग्गा-उडुपी- प्रदेशानां सीमाभिः अवृत्तम् अस्ति । पश्चिमे सुन्दरः सिन्धुसागरः (अरब्बी) अस्ति । अस्य मण्डलस्य बहुभागः निबिडारण्येन अवृतः अस्ति । अतः प्रकृतिरम्यम् इदं मण्डलम् । अत्र नैके मनोहराः जलपाताः सन्ति । कर्णाटकस्य विशिष्टा शास्त्रीयकला यक्षगानम् अस्ति । यक्षगानक्षेत्रे अस्य मण्डलस्य योगदानम् अधिकम् अस्ति । इतिहासप्रसिद्धा दाण्डीयात्रा इति ख्याता गान्धीमहोदयेन अरब्धः लवणसत्याग्रहः अस्मिन् मण्डले एव अभवत् ।

विस्तीर्णता[सम्पादयतु]

१०२९१ च.कि.मी. मिता ।

उपमण्डलानि-११[सम्पादयतु]

अत्र अङ्कोला, भट्कळ, हळियाळ, होन्नावर, जोयिडा, कारवार, कुमटा, मुण्डगोडु, सिद्धापुर, शिरसि, यल्लापुर इति ११ उपमण्डलानि भवन्ति ।

नद्यः[सम्पादयतु]

काळी, गङ्गावळी, शरावती, दोणेहळ्ळ

जलपाताः[सम्पादयतु]

उत्तरकन्नडमण्डलं जलपातानां मण्डलम् इति च कथयन्ति । यतः अत्र मागोडुजलपातः उञ्चळ्ळीजलपातः, सातोड्डीजलपातः इत्यादयः जलपाताः सन्ति । पर्वतप्रदेशः सागरतीरः एवम् अत्र प्राकृतिकदृश्यानि वैभवपूर्णानि सन्ति ।

क्षेत्राणि[सम्पादयतु]

मञ्जुगुणि, उळवि , बनवासी, शिरसि, हाडुवळ्ळि, कूर्मगड, नरसिंहगडम् इडुगुञ्जी, मुरुडेश्वरम्, गोकर्णं, रामतीर्थं, करिकानुबेट्ट, सोन्दा, सहस्रलिङ्गं, धारेश्वरं गुणवन्ते, याणम्

गुणवन्ते[सम्पादयतु]

पश्चिमसागरतीरे स्थितेषु पञ्चचमहाक्षेत्रेषु इदमपि एकम् । अत्रैव रावणः वटुरुपि गणेशस्य हस्ते आत्मलिङ्गं ग्रहीतुं दत्तवान् । गणेशः लिङगं भूमौ स्थापितवान् । रावणः लिङ्गमुन्मूलयितुं प्रलयं कृतवान् । तदा एकः भागः अत्र पतितः इति पुराणाधारः अस्ति । अत्र गुणवन्तेश्वरदेवालयः (१५ शतकीयः) अस्ति । मार्गः -होन्नावरतः १० कि.मी. गोकर्णतः ६० कि.मी।

इडुगुञ्जी[सम्पादयतु]

भरतखण्डे स्थितेषु अष्टसिद्धिप्रदक्षेत्रेषु इदमेकम् अस्ति । हव्यकब्राह्मणजनानां यात्रास्थलम् । अत्र महागणपतेः पञ्चमशतके प्रतिष्ठापितः विग्रहः अस्ति । कदम्बशैल्या कणशिलया निर्मितः गोकर्णगणपतिसदृशः अस्ति। जानपदकलासु इडुगुञ्जीया यक्षगानमण्डली प्रसिद्धा अस्ति । मार्गः - होन्नावरतः १२ कि.मी।

गोकर्णम्[सम्पादयतु]

अरब्बीसमुद्रस्य तीरस्थितं एतत् क्षेत्रं काशीरामेश्वरम् इव प्रसिद्धं शिवक्षेत्रम् । पूर्वं त्रेतायुगे रावणेन आनीतम् आत्मलिङ्गं वटुरुपिगणपतिः अत्र स्थापितवान् । महाबलेन रावणेनानीतस्य लिङ्गस्य महाबलेश्वरम् इति नाम।

महाबलेश्वरमन्दिरम्

शिलादेवालयः द्राविडशैल्या निर्मितः अस्ति । महाबलेश्वरस्य वामपार्श्वे महागणपतिमन्दिरम् अस्ति । लघुहस्तपादविशिष्टः महोदरः त्रिपादपरिमितोन्नतः गणपतिः आदिपूज्यः सर्वजनानां कष्ट निवारकः इति च प्रसिद्धः । दक्षिणपार्श्वे काशीविशालाक्ष्याः मन्दिरमस्ति ।

श्रीवादिराजस्वामिनः गोकर्णक्षेत्रस्य दर्शनं कृत्वा ‘तीर्थप्रबन्धः’ इति ग्रन्थे वर्णितवन्तः सन्ति । गोकर्णक्षेत्रे शिवरात्रिपर्व, त्रिपुरदहनोत्सवः कामदहनोत्सवः, गङ्गाष्टमी इत्यादयः विशेषोत्सवाः भवन्ति| शिवरात्रिपर्वणि महारथोत्सवः भवति। द्वादशवर्षेषु एकवारम् अष्टबन्धमहोत्सवः प्रचलति।

ओम् समुद्रतटः

गोकर्णक्षेत्रे कोटितीर्थं ताम्रगौरी, पट्टेविनायकः, श्रीवेङ्कटरमणदेवालयः च सन्ति । कोटितीर्थस्य पार्श्वे जनाः आत्मसंस्कारकार्याणि कुर्वन्ति । सुन्दरसागरतीरम् ॐबीच् इति च प्रसिद्धौ समुद्रस्नानयोग्यौ प्रदेशौ । मार्गः -कोङ्कणरेलयानमार्गे -गोकर्णरोडनिस्थानतः ९ कि.मी कुमटा-अङ्कोलाराष्ट्रियमार्गे (सं १७) कुमटातः २६ कि.मी बेङ्गळूरुतः ४३८ कि.मी. कारवारतः ५३ कि.मी गोवात :३० कि.मी शिरसितः ७२ कि.मी मुरुडेश्वरतः ८२ कि.मी दाण्डेलीतः २२० कि.मी । हुब्बळ्ळी २६५ कि.मी।

सोन्दा(स्वादि)[सम्पादयतु]

एतत् क्षेत्रं 'सोन्दापुर' 'स्वादि' 'सोन्दा’ इति च कथयन्ति । श्रीमन्मध्वाचार्यस्य सहोदरः श्रीविष्णुतीर्थः स्वादिमठस्य यतिषु प्रथमः। श्रीवागीशतीर्थस्य शिष्यस्य श्रीवादिराजस्वामिनः तथा परम्परागतयतीनां वृन्दावनानि अत्र धवलगङ्गायाः सरसः तीरे सन्ति । अत्र शुद्धः शान्तपरिसरः मनमोहकम् अरण्यम् श्री त्रिविक्रमदेवालयाः प्रसिद्धाः सन्ति । वनमध्ये स्थितम् अपूर्वयात्रास्लनमेतत् । अत्र तपःशिला, वटवृक्षः शीतलगङगा, पातालगङ्गा, रमाविक्रमदेवालयः, भूतराजगुडि, श्रीवादिराजस्वामिना संवर्धितः पनसवृक्षः च महत्वपूर्णाः विषयाः । फाल्गुणकृष्णतृतीयायाम् अत्र त्रिविक्रमदेवस्य रथोत्सवः श्रीवादिराजस्वामिनः आराधनोत्सवः च भवति । इतः समीपे स्वर्णवल्लीमठः इति अस्ति । शङ्कराचार्येण तत्वप्रचारार्थं स्थापितः मठः एषः। अत्र श्रीलक्ष्मीनरसिंहदेवालयः श्रीराजराजेश्वरी देवालयः च सन्ति । प्राचीनयतीनां वृन्दावनानि सन्ति । अत्र नवरात्रिपर्व, नृसिंहजयन्ती पर्वसु विशेषपूजादिकं च भवति। नरसिंहजयन्ती दिने रथोत्सवः प्रचलति । मार्गः शिरसीतः २२ कि.मी । बेङ्गळूरुतः ३९९ कि.मी, उडुपितः १७३ कि.मी रेलयानार्थं हावेरीनिस्थानकम् (६५ कि.मी), शिवमोग्गतः १३५ कि.मी। मठेषु वसतिभोजनादिकव्यवस्थाः सन्ति ।

सहस्रलिङ्गम्[सम्पादयतु]

शाल्मली नद्यां हुळ्गोळग्रामसमीपे सहस्रशः शिवलिङगाः निर्मिताः सन्ति। शिवलिङ्गस्य पुरतः नन्दी अपि अस्ति । बाह्यवलये नवग्रहानां शिल्पमपि अस्ति । पूर्वं स्वर्णवल्लीमठः अत्र आसीत् । इदानीं मठः किञ्चिद्दूरे अस्ति । शिवरात्रिदिने सहस्रशः जनाः आगत्य शिवाराधनं कुर्वन्ति । नदी स्नानयोग्यास्ति । सुन्दरप्रकृतिः अस्ति। मार्गः शिरसितः २५ कि.मी।

बनवासी[सम्पादयतु]

मधुकेश्वरदेवालयः

प्राचीनकालात् प्रसिद्धः श्रीमधुकेश्वर देवालयः अत्रत्यः विशेषः। शिलामन्दिरम् एतत् दशमे शतके वरदानदीतीरे निर्मितम् अस्ति । कदम्बवंशीयानाम् अत्र प्रशासनम् आसीत् । कदम्बानां राजधानी अपि आसीत् । मधुकेश्वरस्य पुरतः बृहन्नन्दीविग्रहः अस्ति। द्विसहस्रवर्षादारभ्य श्री मधुकेश्वराराधनं प्रचलति । देवः ६४ अङ्गुलश्प्रमाणाकारकः उन्नतः मधुमयरुपः अस्ति। मन्दिरे अष्टदिक्पालकाः दत्तात्रेयः हनुमान् कालभैरवः गणपतिः सरस्वती परशुरामः वेङ्कटरमणः च मन्दिरस्य शोभां वर्धयन्तः सन्ति। प्राङ्गणे शिलामञ्चः त्रैलोक्यमण्डपः शिलास्तम्भः च सन्ति । शिल्पकला चालुक्यहोय्सलमिश्रिता शौली । शिवरात्रिपर्वणि अत्र रथोत्सवः प्रचलति । मार्गः- शिरसितः २३ कि.मी, बेङ्गळूरुतः ३८४ कि.मी, गोकर्णतः ३०० कि.मी, हावेरीरेलनिस्थानतः ३० कि.मी।

मुरुडेश्वरम्[सम्पादयतु]

मुरुडेश्वरमन्दिरम्

कर्णाटकराज्यस्य उत्तरकन्नडमण्डले भाट्कळ-उपमण्डले समुद्रमध्ये मुरुडेश्वरक्षेत्रम् अस्ति । तालुकुकेन्द्रभट्कळतः १५कि.मी.दूरे अस्ति । होन्नावर – भट्कळ मध्ये सपदशसङ्ख्यायाः राष्ट्रियराजमार्गात् १ कि.मी. दूरे एषः देवालयः शोभते । कर्णाटकस्य प्रभासपुण्यक्षेत्रेषु अतिसुन्दरम् अस्ति मुरुडेश्वरम् । मृडः ईश्वरः प्रादेशिकभाषया मुरुडेश्वरः इति ख्यातः ।

पौराणिकी कथा[सम्पादयतु]

महाशिवः

भूकैलासकथायां गोकर्णक्षेत्रस्य विषये यथोक्तं तथा रावणः भूमौ प्रतिष्ठापितम् आत्मलिङ्गं खण्डशः कृत्वा पञ्चदिशासु प्राक्षिपत् इति । तेषु एकम् आत्मलिङ्गकणं मुरुडेश्वरः इति ख्यातम् इति पुराणकथा । पूर्वस्यां दिशि पर्वतशृङ्खला पश्चिमदिशि समुद्रघोषः एवम् अस्य सौन्दर्यं वर्णनातीतम् । समुद्रतटस्य अनतिदूरे वर्तमाने कन्दुकगिरिः इति ख्याते प्रस्तरशैले मुरुडेश्वरदेवालयः निर्मितः । प्राचीनः एषः देवालयः पाण्डवैः निर्मितः इत्यपि प्रतीतिः अत्र अस्ति । भट्कळस्य राजा भट्टप्पनायकः क्रि.श.चतुर्दशे शतके अस्य मन्दिरस्य जीर्णोद्दारं कृतवान् इति आलेखः अस्ति । स्कन्दपुराणे अपि मुरुडेश्वरस्य उल्लेखः कृतः । मुरुडेश्वरक्षेत्रम् इदानीम् आधुनिकीकृतम् अस्ति । महाशिवभाक्तः महोद्यमी आर्.एन्.शेट्टि महोदयः देवालयस्य परिसरस्य च सौन्दर्यं वर्धयितुं बहुव्ययं कृतवान् कुर्वन् च अपि अस्ति । अस्य मार्गदर्शनेन मन्दिरस्य प्रवेशद्वारे २५० पादपरिमितोन्नतः विमानगोपुरः निर्मितः । मन्दिरस्य पृष्ठभागे अनन्या १५० पादपरिमिता अत्युन्नता तपो निरतशिवस्य मूर्तिः निर्मिता । देवालयस्य आवरणे गणपतेः, पार्वत्याः, दत्तात्रेयस्य, हनूमतः, सुब्रह्मण्यस्य च लघुमन्दिराणि सन्ति । अस्मिन् तीर्थक्षेत्रे काकतीर्थः जठायुतीर्थः, भीमतीर्थः, कुम्भतीर्थः,च इति निर्झराः प्रवहन्ति । मन्दिरस्य अनतिदूरे विशाला पुष्करिणी अस्ति । भक्ताः अत्र स्नात्वा देवदर्शनं प्राप्नुवन्ति । अस्मिन् सरसि वर्षे द्विवारं 'तेप्पोत्सवः’ आचर्यते । अत्र क्रि.श २००८ तमे वर्षे शेट्टिमहोदयस्य प्रयोजकत्वेन एव द्राविडशैल्या निर्मितः विमानगोपुरः अतीव सुन्दरः विशिष्टः च । अस्मिन् गोपुरे २० अट्टाः सन्ति यत्र गन्तुं शक्यते । आरोहणावरोहणार्थं ’लिफ्ट्’व्यवस्था कल्पिता । १८ अट्टतः सूर्यास्तस्य दृश्यं नयनमनोहरम् । किन्तु अत्र एकस्मात् वातायनात् एव सर्वैः द्रष्टव्यं भवति अतः जनसम्मर्दः भवति । इतः उपरि नवदशं विंशतितमं च अट्टं गन्तुम् अनुमतिः नास्ति । सोपानमार्गः चेदपि तेन गन्तुम् अवसरः न दीयते । मन्दिरस्य पार्श्वे समुद्रतटे एकं महावसतिगृहम् अस्ति । यात्रर्थिनः स्वद्रव्यव्ययेन अत्र सुखेन वस्तुं शक्नुवन्ति । राजधानीतः बेङ्गळूरुतः प्रतिरात्रं सर्वकारीयानि असर्वकारीयानि बस् यानानि सन्ति । मुरुडेश्वरपत्तने तु आवासभोजनादीनां सुव्यवस्था अस्ति एव । रेल् यानेन गन्तव्यं चेत् मङ्गळूरु गत्वा ततः गोवागमनस्य कोङ्कणरेल् मार्गेण मुरुडेश्वरस्थानके अवतीर्य किञित् दूरं कार् अथवा त्रिचक्रिकया मुरुडेश्वरपत्तनं प्राप्तुं शक्नुवन्ति । बेङ्गळूरुतः स्वकीयेन यानेन गन्तुम् इच्छन्ति चेत् ३८०कि.मी. दूरं, १० होरावधेः प्रवासः भवेत् ।

समीपस्थानि स्थानानि[सम्पादयतु]

समीपे विद्यमानानि इडुगुञ्जी, कोल्लूरु, गोकर्णम् याणं, सोन्दा, बनवासी, शिरसि, इत्यादीनि उत्तरकन्नडामण्डलस्य सुन्दराणि स्थानानि सन्दर्शयितुम् इच्छन्ति चेत् रात्रित्रयस्य दिनचतुष्टयस्य यात्रा भवितुमर्हति ।

योग्यकालः[सम्पादयतु]

नवेम्बर् मासतः जनेवरी पर्यन्तं प्रवासार्थं साधुकालः ।

उळवि- दाण्डेली[सम्पादयतु]

द्वादशशतके शिवशरणानां क्रान्तेरनन्तरं चेन्नबसवण्णेन सह शरणाः उळवी प्रदेशे वने वासं कृतवन्तः। शरणानां नाम्ना अत्र अनेकाः गुहाः सन्ति । अक्कनागम्म, मडिवाळमाचय्य, किन्नरिबोमय्यः इत्यादि शरणानां स्मारकस्थानानि अत्र सन्ति। अस्य महामने इति कथयन्ति। चेन्नबसवण्णस्य स्मारकम् अपि अस्ति । शिवरात्रिपूर्वपूर्णिमायाम् अत्र चेन्नबसवण्णयात्रामहोत्सवः भवति। प्रकृतिसौन्दर्यस्य अत्र विशेषानुभवः भवति। मार्गः- जोयडातः ३६ कि.मी दाण्डेलीनगरतः ५६ कि.मी , एल्लापूरतः ३२ कि.मी, कारवारतः ९० कि.मी.।

मञ्जुगुणि[सम्पादयतु]

तिरुपतिवेङ्कटरमणः एकदा मृगयार्थं गतवान् । प्रकृतिसौन्दर्येण आकृष्टः तत्रैव स्थितवान् । अनन्तरं तत्र श्री वेङ्कटरमणस्य देवालयः निर्मितः अस्ति। श्रीवेङ्कटरमणः कृष्णाशिलानिर्मितः धनुर्बाणहस्तः पादयोः पादरक्षासहितः शङ्खचक्रगदाधरः च अस्ति । अत्र सुन्दराः कासाराः रथमार्गाः पूगनारिकेलादिवृक्षक्षेत्राणि, दर्शनीयानि सन्ति । अत्र समीपे गुहाः सन्ति चैत्रपूर्णिमायां रथोत्सवः भवति । मार्गः -शिरसी-कुमटाराजमार्गे २० कि.मी, ततः ५ कि.मी । शिरसीतः लोकयानानि सन्ति ।

इतराणि दर्शानीयानि स्थानानि[सम्पादयतु]

प्रकृतिरमणीयः याणंपर्वतप्रदेशः, बनवासी मधुकेश्वरदेवालयः, मागोडुजलपातः, उञ्चळ्ळीजलपातः, मुरुडेश्वरं, कारवार, दाण्डेलीअभयारण्यम्, गोकर्णं, शिरसि मारिकाम्बादेवालयः, अप्सरकोण्ड, इडुगुञ्जी, सोन्दा, स्वर्णवल्लीलिमठः, सहस्रलिङ्गं, गेरुसोप्प चतुर्मुखबसदि, मुण्डगोड टिबेटीयमन्दिराणि,

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

कलाविदः[सम्पादयतु]

शिवरामहेगडे, महाबलहेगडे, शम्भुहेगडे, चिट्टाणिरामचन्द्रहेगडे,

राजकीयनायकाः[सम्पादयतु]

रामकृष्णहेगडे, आर्.वि.देशपाण्डे, अनन्तकुमारहेगडे, विश्वेश्वरहेगडे कागेरी, शिवानन्दनायकः

कवयः लेखकाः च[सम्पादयतु]

दिनकरदेसायी, गौरीश काय्किणि, यशवन्तचित्तालः, गङ्गाधरचित्तालः, अरविन्द नाडकर्णि, जि.एस्.अवधानि, जि.एच्.नायक, जयन्त काय्किणि, विवेकशानभागः, अशोकहेगडे, श्रीधरबलगारः, सुनन्दाकडमे, सन्दीपनायकः, विष्णुनायकः, सच्चिदानन्द हेगडे भत्तगुत्तिगे, ना.सु.भरतनहळ्ळी, गीतावसन्तः, अरविन्द-कर्किकोडि, कर्णाटकशब्दानुशासनकृतेः कर्ता भट्टाकलङ्कः जैनमुनिः इत्यादयः अस्य मण्डलस्य गौरवं वर्धितवन्तः।

विविधानां दर्शनीयस्थानानां विशेषसूचनाः[सम्पादयतु]

कारवारतः

२कि.मी.दूरे ट्यागोर् सागरतटः।

७कि.मी.दूरे देवभाग रेसार्ट ।

४कि.मी.दूरे सञ्जेश्वरदेवालयः ।

६कि.मी.दूरे शान्तादुर्गादेवालयः ।

८कि.मी.दूरे तिलमति समुद्रतीरम् ।

शिरसितः

२४कि.मी.दूरे मधुकेश्वरदेवालयः ।

१२कि.मी.दूरे शाल्मलानद्यां सहस्रलिङ्गम् ।

३८कि.मी.दूरे गणेशजलपातः ।

२०कि.मी.दूरे सोदेमठः, स्वर्णवल्लीमठः ।

२४कि.मी.दूरे शिवगङ्गाजलपातः ।

सिद्धापुरतः

१६कि.मी.दूरे सवदत्ति रेणुकादेवालयः ।

२२कि.मी.दूरे जोगजलपातः ।

८कि.मी.दूरे भुवनगिरिः भुवनेश्वरीमन्दिरम् ।

यल्लापुरतः

१०कि.मी.दूरे कवडिकेरे (विशालं सुन्द्ररं च सरः)

२०कि.मी.दूरे जेनुकल् गुड्ड (पर्वतमस्तकात् सूर्यास्तदर्शनम्)

३०कि.मी.दूरे सातोड्डिजलपातः ।

१३कि.मी.दूरे लालगुळिजलपातः ।

कुमटातः

२८कि.मी.दूरे याण (पर्वतशिखराणि)

३६कि.मी.दूरे गोकर्णक्षेत्रम् ।

४२कि.मी.दूरे ओम् समुद्रतीरः ।

जोयिडातः

३२कि.मी.दूरे आकळगवि ।

२१कि.मी.दूरे सूपा जलबन्धः ।

२७कि.मी.दूरे कवळागुहा ।

२०कि.मी.दूरे सिन्थेरी प्रसतरः ।

३५कि.मी.दूरे उळवि बसवेश्वरक्षेत्रम् ।

  1. "Uttara Kannada (North Canara) : Census 2011". Government of India. आह्रियत February 17, 2012. 
"https://sa.wikipedia.org/w/index.php?title=उत्तरकन्नडमण्डलम्&oldid=295625" इत्यस्माद् प्रतिप्राप्तम्