उत्तरगोवामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उत्तरगोवामण्डलम्

North Goa District
उत्तरगोवा जिल्ला
उत्तरगोवामण्डलम्
कोकोसमुद्रतटः
Location of उत्तरगोवामण्डलम्
देशः  India
राज्यम् गोवाराज्यम्
उपमण्डलानि पेरनेम, बारदेज(मापुसा), बिचोलिम, सतारी(वलपोई), तिस्वाडी(पणजी), पोण्डा
विस्तारः १७३६ चतुरस्रकि.मी.
जनसङ्ख्या(२०११) ८,१८,००८
Government
 • मण्डलसङ्गाहकः
(District Collector)
मिहिर वर्धन
 • मण्डलशिक्षणाधिकारी ए. वि. पवार
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
साक्षरता ८९.५७%
भाषाः कोङ्कणी, हिन्दी, आङ्ग्लं, पुर्तगाली
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website northgoa.gov.in

उत्तरगोवामण्डलं ( /ˈʊttərəɡɑːməndələm/) (हिन्दी: उत्तर गोवा जिला, आङ्ग्ल: North Goa) गोवाराज्यस्य अन्यतरं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पणजी इति महानगरम् । पणजीमहानगरं राज्यस्यास्य राजधानी अपि अस्ति । अस्य मण्डलस्य रचना १९८७ तमे वर्षे ‘मे’-मासस्य त्रिंशत्तमे दिनाङ्के अभूत् ।

भौगोलिकम्[सम्पादयतु]

उत्तरगोवामण्डलस्य विस्तारः १७३६ च.कि.मी.-मितः अस्ति । गोवाराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि, पूर्वदिशि च महाराष्ट्रराज्यस्य द्वे मण्डले स्तः । ते क्रमेण सिन्धुदुर्ग-कोल्हापुरमण्डले स्तः । अस्य दक्षिणदिशि दक्षिणगोवामण्डलम्, पश्चिमदिशि अरबीसमुद्रश्चास्ति । अस्मिन् मण्डले ५०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले पञ्च नद्यः प्रवहन्ति । ताः यथा - तेरेखोल, माण्डवी, जुवारी, चपोरा, साल

जनसङ्ख्या[सम्पादयतु]

उत्तरगोवामण्डलस्य जनसङ्ख्या(२०११) ८,१७,७६१ अस्ति । अत्र ४,१६,६७७ पुरुषाः, ४०,१३३ स्त्रियः, ७७,७०५ बालकाः (४०,०८१ बालकाः, ३७,६२४ बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४७१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४७१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ७.८४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८९.५७% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - ९३.४०% स्त्री - ८५.६०% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- १ पेरनेम २ बारदेज(मापुसा) ३ बिचोलिम ४ सतारी(वलपोई) ५ तिस्वाडी(पणजी) ६ पोण्डा ।

कृषिः वाणिज्यं च[सम्पादयतु]

रागी(Finger millet), तण्डुलः, नारिकेलं, काजूतकं(Cashew), 'जवार्', ‘बाजरा’ च अस्य मण्डलस्य प्रमुखाणि कृष्युत्पादनानि सन्ति । गोवाराज्यस्य मण्डलयोः काजूतकस्य उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

'कोको'समुद्रतटः नेरुलनदी-अरबीसमुद्रयोः सङ्गमे स्थितः अस्ति । एषः समुद्रतटः अत्रस्थेषु सर्वेषु समुद्रतटेषु प्रख्याततमः । अस्मिन् मण्डले बहवः क्रैस्तप्रार्थनालयाः सन्ति । यथा - 'सेन्ट फ्रांसिस', 'ऑफ असीसी', 'होली स्पिरिट्', 'पिलर सेमिनरी', 'सालीगांव', 'रकोल सेमिनरी', 'सेन्ट् कारजन' इति । अन्यान्यपि बहूनि वीक्षणीयस्थलानि सन्ति । यथा - 'सेन्ट् आगस्टीन टावर', 'ननरी ऑफ सेन्ट मोनिका', 'सेन्ट एरक्स चर्च' च । अस्मिन् मण्डले प्रसिद्धाः देवालयाः अपि सन्ति, यत्र प्रवासिनः गच्छन्ति । तेषु देवालयेषु मुख्याः सन्ति - श्रीकामाक्षी, सप्तकोटेश्‍वरः, श्रीशान्तादुर्गः, महालसा-नारायणीमन्दिरं, परनेम भगवतीमन्दिरं, महालक्ष्मीमन्दिरं, श्रीदेवकीकृष्णमन्दिरं च ।

बाह्यानुबन्धः[सम्पादयतु]

http://northgoa.gov.in/contacts.htm northgoa.gov.in

"https://sa.wikipedia.org/w/index.php?title=उत्तरगोवामण्डलम्&oldid=445660" इत्यस्माद् प्रतिप्राप्तम्