उत्तरसियाङ्गमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उत्तरसियाङ्गमण्डलम् (Upper Siang District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं यिञ्गकियोञ्ग् नगरम् ।

उत्तरसियाङ्गमण्डलम्
मण्डलम्
अरुणाचलप्रदेशराज्ये उत्तरसियाङ्गमण्डलम्
अरुणाचलप्रदेशराज्ये उत्तरसियाङ्गमण्डलम्
Country भारतम्
States and territories of India अरुणाचलप्रदेशराज्यम्
Area
 • Total ६,१८८ km
Population
 (२००१)
 • Total ३५,२८९
Website http://uppersiang.nic.in/

भौगोलिकम्[सम्पादयतु]

उत्तरसियाङ्गमण्डलस्य विस्तारः ६१८८ चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं उत्तरसियाङ्गमण्डलस्य जनसङ्ख्या ३५२८९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ५.७७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८९१ अस्ति । अत्र साक्षरता ५९.९४ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले द्वे उपमण्डले स्तः। ते-

१.टुटिञ्ग्-य़िञ्गकियोञ्ग

२.मरियञ्ग्-गेकु

वीक्षणीयस्थलानि[सम्पादयतु]

उत्तरसियाङ्गमण्डले इदं प्रसिद्धं वीक्षणीयस्थलम् मोलिंग राष्ट्रीय उद्यानम् अस्ति ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उत्तरसियाङ्गमण्डलम्&oldid=464109" इत्यस्माद् प्रतिप्राप्तम्