उत्तरसुबनसिरीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उत्तरसुबनसिरीमण्डलम् (Upper Subansiri District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं दपोरिजो नगरम् ।

उत्तरसुबनसिरीमण्डलम्
मण्डलम्
अरुणाचलप्रदेशराज्ये उत्तरसुबनसिरीमण्डलम्
अरुणाचलप्रदेशराज्ये उत्तरसुबनसिरीमण्डलम्
Country भारतम्
States and territories of India अरुणाचलप्रदेशराज्यम्
Area
 • Total ७,०३२ km
Population
 (२००१)
 • Total ८३,२०५
Website http://uppersubansiri.nic.in/

भौगोलिकम्[सम्पादयतु]

उत्तरसुबनसिरीमण्डलस्य विस्तारः ७०३२ चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं उत्तरसुबनसिरीमण्डलस्य जनसङ्ख्या ८३२०५ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ५०.३४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८२ अस्ति । अत्र साक्षरता ६३.९६ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-

१.नाचो

२.तलिहा

३.दपोरिजो

४.रागा

५.डुम्पोरिजो

बाह्यानुबन्धाः[सम्पादयतु]