उत्तर २४ परगणामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उत्तर २४ परगणा (उच्चारणम्: pəˈgʌnəz) (वङ्ग: উত্তর চব্বিশ পরগণা জেলা) पश्चिमबङ्गराज्ये स्थितम् एकं मण्डलम्। अस्य मण्डलस्य केन्द्रं बारासात नगरम्।

उत्तर २४ परगणामण्डलम्
मण्डलम्
देशः  भारतम्
राज्यम् पश्चिमबङ्गराज्यम्
प्रशासनिकविभागः प्रेसिडेन्सी
केन्द्रनगरम् बारासात
Area
 • Total ४,०९४ km
Population
 (२०११)
 • Total १,००,८२,८५२
 • Density २,४६३/km
Time zone UTC+५:३० (भारतीय-मान-समयः)
लोकसभाकेन्द्राणि बनगां, ब्याराकपुर, दमदम, बारासात, बसिरहाट
Website http://www.north24parganas.gov.in/n24p/index.php

उत्तर २४ परगणा इति मण्डलस्य अवस्थितिः पृथिव्याः क्रान्तीयप्रदेशे । अस्य भौगोलिक-स्थानाङ्कः २२º११'६" उत्तरदिशितः २३º१५'२" उत्तरपर्यन्तम् । उल्लम्बक्रमेण(द्राघिमारेखाङ्कः) ८८º२०' पूर्वतः ८९º५' पूर्वपर्यन्तम् अस्ति।