उर्वारुकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Cucumber
Cucumbers grow on vines
Cucumbers grow on vines
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Cucurbitales
कुलम् Cucurbitaceae
वंशः Cucumis
जातिः C. sativus
द्विपदनाम
Cucumis sativus
L.
उर्वारुकस्य कश्चन प्रभेदः
पूर्णं, कर्तितं च उर्वारुकम्

एतत् उर्वारुकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् उर्वारुकं द्विविधं भवति । आङ्ग्लभाषायाम् एकविधं Gourd इति, अपरविधं Cucumber इति उच्यते । एतत् उर्वारुकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन सूपः, क्वथितं, व्यञ्जनं, तेमनं, अवलेहः, दोसा, कोषम्बरी, दाधिकम् इत्यादिकं निर्मीयते ।


बाह्यसम्पर्कतन्तुः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=उर्वारुकम्&oldid=480017" इत्यस्माद् प्रतिप्राप्तम्