एन् सि सि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
National Cadet Corps
NCC Crest
सक्रियः April 16, 1948 - present
भूमिका Student Uniformed Group
सैन्यबलम् 1,300,000+[१]
Headquarters DG NCC, R.K. Puram, New Delhi
ध्येयवाक्यम् एकता और अनुशासन
Unity and Discipline
जालस्थानम् nccindia.nic.in
सेनानायकाः
Director General Lieutenant General Aniruddha Chakravarty [२]

एन् सि सि (National Cadet Corps (India)) भारतीय सैनिकप्रशिक्षणसंस्था । न्याशेनल् केडत् कोर् ( corps इति आङ्ग्लपदस्य उच्चारण "कोर्" इति अस्ति) (राष्ट्रियशिशिक्षुनिकायः) अस्य प्राधानकार्यालयः नवदेहल्याम् अस्ति । एन् सि सि शालाछात्राणां तथा महाविद्यालयछात्राणां कृते ऐच्छिकम् अस्ति । एषः त्रिविषयकः भवति । स्थलवायुजलसेनायाः प्रत्येकं विभागः अस्ति । युवानः अग्रे देशभक्तियुताः अनुशासानयुक्ताः प्रजाः भवेयुः । भारते सर्वत्र विश्वविद्यालयेषु, , प्रौढशालासु , महाविद्यालयेषु च छात्राः सैनिकप्रशिक्षणं प्राप्नुवन्ति एतेन । सैनिकविषये सामान्यज्ञानं ते प्राप्नुवन्ति । अत्रत्य अधिकारिभिः तथा शिक्षार्थिभिः सैनिकैः भवितव्यम् इति अनिवार्यता नास्ति । परन्तु ये अत्र प्रशिक्षणं प्राप्नुवन्ति तेषां चयनसमये अन्य-अभ्यर्थिनाम् अपेक्षया प्रथमप्राशस्त्यं दीयते ।

उद्देशाः[सम्पादयतु]

१ देशस्य युवकेषु शीलसंवर्धन, साहाय्यकरणम् अनुशासनं, नायकत्वं, जात्यतीतभावना, साहसप्रवृत्तिः, परार्थभावनया कार्यकरणम्, इत्यादीनां मौलिकगुणानां वर्धनम् ।
२ मानवसंसाधननिर्मितिः ।
३ युवानः सैनिककार्यार्थं प्रोत्साहिताः भवेयुः ।
४ जीवनस्य प्रत्येकस्मिन् क्षेत्रे नायकत्ववर्धनं , देशस्य सेवायै सदा उपलब्धिः च ।
५ सशस्त्रबलेषु युवकाः कार्यं कुर्युः, तदर्थं योग्यवातावरणस्य निर्मितिः भवेत् ।

इतिहासः[सम्पादयतु]

एतस्य स्थापनं प्रशासनेन १९४८ तमे वर्षे कृतम् । एतस्य मूलं तावत् ‘University Corps” । १९१७ तमे वर्षे भारतीयरक्षा-अधिनियमेन स्थापितम् एतत् । तस्य कारणं रक्षाकार्ये सैनिकानाम् अभावः आसीत् । यदा भारतीयप्रादेशिकाधिनियमः पारितः अभवत् तदा विश्वविद्यानिलयनिकायस्थाने राष्ट्रियनिकायः स्थापितः अभवत् । १९४९ तमे वर्षे बालिकानां कृते एकः विभागः स्थापितः अभवत् । १९५० तमे वर्षे वायुसेनाविभागः अपि योजितः अभवत् । चीनयुद्धसमये भारते सर्वेभ्यः छात्रेभ्यः एन् सि सि अनिवार्यम् आसीत् । परन्तु १९६८ तमे वर्षे पुनः ऐच्छिकत्वेन कृतम् । अस्य मुख्यालयः देहल्याम् अस्ति । तस्य १६ निदेशकाः सन्ति । ते देशस्य विभिन्नराज्येषु कार्यं निर्वहन्ति । ते राज्यस्य राजधान्यां भवन्ति ।

निर्देशनालयाः[सम्पादयतु]

१. आन्ध्रप्रदेशराज्यम्
२. बिहारराज्यम् तथा झारखण्डराज्यम्
३. देहली
४. गुजरातराज्यम्, दादरा तथा नगरहवेली
५. जम्मूकाश्मीरराज्यम्
६. कर्णाटकराज्यम् तथा गोवाराज्यम्
७. केरलराज्यम् तथा लक्षद्वीपाः
८. महाराष्ट्रराज्यम्
९. मध्यप्रदेशराज्यम् तथा छत्तीसगढराज्यम्
१०. ओडिशाराज्यम्
११. पूर्वोत्तरप्रदेशः
१२. पञ्जाबराज्यम्, हरियाणाराज्यम्, हिमाचलप्रदेशराज्यम्, चण्डीगढ़
१३. राजस्थानराज्यम्
१४. तमिळनाडुराज्यम् ,पुदुचेरी तथा अण्डमाननिकोबारद्वीपसमूहः
१५. उत्तरप्रदेशः
१६. पश्चिमबङ्गालराज्यम् तथा सिक्किमराज्यम्

षोडश निदेशालयाः ७७४ घटक्त्वेन पुनः विभक्ताः सन्ति । एतेषु ६५७ स्थलसेनायाः, ५९ जलसेनायाः, ५८ वायुसेनायाः घटकाः सन्ति ।

समवस्त्रम्[सम्पादयतु]

स्थलसेनायाः शिशिक्षवः खाकीवस्त्रं धरन्ति । जलसेनायाः श्वेतवस्त्रं धरन्ति । वायुसेनायाः नीलवर्णस्य वस्त्रं धरन्ति ।

गणतन्त्रदिनोत्सवशिबिरम्[सम्पादयतु]

एतन्निमित्तं देहल्यां जनवरीमासे प्रथमदिनाङ्कतः २९ दिनाङ्कपर्यन्तं चिताः १८५० शिक्षार्थिनः देशस्य विभिन्नराज्यतः केन्द्रशासितप्रदेशतः च आगत्य शिबिरे भागं वहन्ति । शिबिरस्य उद्घाटनं भारतस्य उपराष्ट्रपतिः करोति । २७ दिनाङ्के प्रधानमन्त्रिणः उपस्थितौ शिबिरस्य समापनं भवति । शिबिरसमये देशस्य रक्षामन्त्री, केन्द्रसचिवमण्डल्याः मन्त्रिणः, मुख्यमन्त्रिणः, सेनात्रयस्य नेतारः अभ्यागच्छन्ति । तस्मिन् समये अनेके स्पर्धाः आयोजिताः भवन्ति । तेषु षोडशनिदेशालयानां मध्ये गुणप्रवरनिदेशालयः चितः भवति । तदर्थं प्रधानमन्त्रिपताका दीयते । स्पर्धासु राष्ट्रिय-एकता-बोधः, व्यायामः,रेखा तथा पताकाप्रदेशः, साम्स्कृतिककार्यक्रमाः च भवन्ति । प्रत्येकं विभागतः उत्तमशिक्षार्थिनः तथा उत्तमशिक्षार्थिन्याः च , (ज्येष्टबालकेषु ज्येष्टबालिकासु च) चयनम् भवति

बाह्यानुबन्धाः[सम्पादयतु]

  1. "Size of NCC". Archived from the original on 2012-05-26. आह्रियत 2015-01-01. 
  2. "Lt Gen A Chakravarty Takes Over as DG NCC" (Press release). Press Information Bureau Government of India. 2 December 2013. आह्रियत 2 December 2013. 
"https://sa.wikipedia.org/w/index.php?title=एन्_सि_सि&oldid=482225" इत्यस्माद् प्रतिप्राप्तम्