ऐहोळे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ऐहोळे

ಐಹೊಳೆ
नगरम्
Aihole.jpg
Group of monuments At Aihole
राष्ट्रम्  भारतम्
ऱाज्यम् कर्नाटकरज्यम्
मण्डलम् बागलकोटेमण्डलम्
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूटसंख्या
587201
समीपस्तम् नगरम् पट्टद्कल्
दुर्गादेविमन्दिरस्य मुखभागः

ऐहोळे (Aihole) कर्णाटकस्य बागलकोटेमण्डले मलप्रभानद्याः तीरे विद्यमानं प्रसिद्धं क्षेत्रम् । अत्र ७० देवालयाः सन्ति लाडखान्, कोन्तिगुडि, मेगुतीगुडि, दुर्गदेवालयः च सन्ति। चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् । ‘शिल्पकलाचातुर्यम् अत्र पश्यामः।

दुर्गादेविमन्दिरस्य पृष्ठभागः

मार्गः[सम्पादयतु]

बादामीतः ४३ कि.मी ।
पट्टदकल्लुतः ३२ कि.मी

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ऐहोळे&oldid=480053" इत्यस्माद् प्रतिप्राप्तम्