ओ मै फ़्रेन्ड् (चलच्चित्रम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


ओ मै फ़्रेन्ड्
निर्देशकः वेणु श्रीराम्
निर्माता दिल् राजु
लेखकः वेणु श्रीराम्
अभिनेतारः सिद्धार्थ नारायणः
श्रुति हासन्
हन्सिका मोत्वानी
Ali
सङ्गीतनिर्देशकः राहुल् राज्
देशः भारतम्
अर्थसङ्कल्पः २३ कोटिरूप्यकाणि

ओ मै फ़्रेन्ड् (Oh My Friend) ( ఓ మై ఫ్రెండ్) इति एकं तेलुगु चलच्चित्रं विद्यते । २०११ वर्षे एतत् आगतम् । ओ मै फ़्रेन्ड् इत्युक्ते अरे मम मित्रम् इत्यर्थः ।

चित्रस्य उद्देश्यम्[सम्पादयतु]

द्वौ पुरुषौ आजीवनम् मित्रे भवितुं शक्नुतः। परं एकः पुरुषः अपरा महिला आजीवनं मित्रे भवितुं शक्नुवन्ति वा इत्यस्मिन् विषये चित्रकथा वर्तते ।

चित्रकथा[सम्पादयतु]

एकः पुरुषः (चन्दु ) अन्या च महिला ( सिरी ) यावत् वा कष्टम् आगच्छति चेदपि आजीवनं तयोः मित्रत्वं पवित्रतया रक्षन्ति ।

पात्रपरिचयः[सम्पादयतु]

सिद्धर्थ नारायणन् चन्दु इव श्रुति हासन् सिरि इव हन्सिका मोत्वानी रितु इव

गीतपरिचयः[सम्पादयतु]

गीतस्य नाम गायकाः दैर्घ्यम्
"ओ मै फ़्रेन्ड् " कार्तीकः ४:१७
"नुव्वु नेनु जट्टु" बेन्नि दयाल् १:१७
"श्रीचैतन्य" सिद्धर्थ नारायणन्, श्रुति हासन् ४:३०
"आलोचन वस्तेने" रणजित्, सङ्गीत प्रभु, ४:४५
"वेगं वेगं" बेन्नि दयाल्,कवति मोहन्,जयराम् रणजित्, ३:०५
"नेनु ताननि" रणजित् ४:३५
"मा ड्याडि पाकेट्स्" सिद्धार्थः ४:०६

आधाराः[सम्पादयतु]

Oh My Friend Movie Review Archived २०११-११-१७ at the Wayback Machine

बाह्यसम्पर्कतन्तुः[सम्पादयतु]