औपनिधिकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


उपनिधिः ऋणेन व्याख्यातः ।परचक्राटविकाभ्याम् दुर्गराष्र्टविलोपे वा , प्रतिरोधकैर्वा ग्रामसार्थव्रजविलोपे , चक्रयुक्ते नाशे वा ,

ग्राममध्याजग्न्युदकाबाधे वा , किञ्चिदमोक्षयमाणे कुप्यमनीर्हार्यवर्जमेकदेशमुक्तद्रव्ये वा ज्वालावेग्गोपरुद्धे वा , नावि निमग्नायाम्

मुषितायाम् वा स्वयमुपरुढो नोपनिधिमभ्याभवेत् । उपनिधिभोक्ता देशकालानुरुपम् भोगवेतनम् दध्यात् , द्वादशपणम् च दण्डः ।अन्यथा वा निष्पतने ।प्रेतं व्यसनगतम् वा

नोपनिधिमम्याभवेत् ।आधानविक्रयापव्ययनेषु चास्य चतुर्गुनपन्चबन्धो दन्डः ।परिवर्तने निष्पातने वा मूल्यसमः ।तेन

आधिप्रणाशोपभोगविक्रयाधानापहारा व्याख्यताः । उपस्थितस्याधिम्प्रयच्छतो द्वादशपणो दण्दः ।प्रयोजकासन्निधाने दा ग्रामव्रुद्धेषु स्थापयित्वा निष्क्र्यमाधिम् प्रतिपध्येत ।

निव्रुत्तव्रुद्धिको वाधिः तत्कालक्रुतमूल्यस्तत्रोवातिष्ठेत , अनाशाविनाससशकरणाधिष्ठतो वा ।धारणकसन्निधाने वा विनाशभयात्

उद्गतार्दम् दर्मस्थानुग्नातो विक्रीणीत , आधिपालप्रत्ययो वा । स्थावरस्तु प्रयासभोघ्यः फलभोघ्यो वा ।प्रक्षेपव्रुद्धिमूल्यशुद्धं आजीवममूल्यक्षयेणोपनयेत् ।आनिस्रुष्तोपभेक्ता मूल्यशुधमाजीवम्

बन्धम् वा दद्ध्यात् ।शेषमुपनिधिना व्याख्यातम् ।ऎतेनादेसशोन्वाधिश्च व्याख्यातौ । सार्थेनान्वाधिहस्तो वा प्रविष्टाम् भूमिमप्राक्तक्षोरै ग्नोत्स्रुष्टो वा नान्वाधिमभ्यावहेत् अन्तरे वा म्रुतस्य दायादोपि नाभ्याभवेत् ।

शेषमुपनिधिनाव्यास्व्यातम् । याचितकमवक्रीतकम् वा यथाविधम् ग्रुह्णीयुस्तविधमेवार्पयेयुः ।भ्रेषोपनिपाताभ्याम् देशकालोपरोधि दत्तम् नष्टम् विनष्टम् वा ना भ्याभवेयुः ।शेषमुपनिधिना व्याख्यातम् । देशकालानिपानतने वा विक्रीणानाः नोदयमधिगचछेयुः , मूल्यमेवदध्युः अर्धपतने वा परिहीणम् सम्प्रधानकालिकेन अर्धेण मूल्यमुदयम् च दध्युः ।यथा सम्भाषितम् वा विक्रीणानाःनोदयमधिगच्छेयुः , मूल्यमेवदध्युः ।अर्धपतने वा परिहीनम् यथा परिहीनम् मूल्यमूनम् दध्युः ।

सांव्यहारिकेषु वा प्राथ्ययिके ष्वराजवाच्येषु भ्रेषोपनिपातभ्याम् नष्ट्म् विनष्टम् वा मूल्यमपि न दध्युः ।देषकालान्तरितानाम् तु पण्यानाम् क्षययव्यय सुद्धमूल्यमुदयम् च दध्युः , पण्यसमवायानाम् च प्रत्यंशम् ।शेषमुपनिधिना व्यख्यतुम् ।ऎतेन् वैयाव्रुन्त्यविक्रयो व्याख्यतः । निक्षेपस्चोपनिधिना ।तमन्येन निक्षिप्तमन्यस्यार्पयतो हीयेत ।निक्षेपापहारे पूर्वापदानम् निक्षेप्तारस्च प्रमाणम् । अशुचयो ही कारवः ।नैषाम् करणपूर्वो निक्षेपधर्मः ।कारनणहीनम् निक्षेपमव्ययमानम् गूढमिति न्यस्तानु साक्षिणो प्रग्न्यापयेत् ।वनान्ते वा मध्यप्रहवणे विक्ष्वासेन । रहसि व्रुद्धो व्यधितो वैदेहकः कष्चित्क्रुतलक्षणम् द्रव्यमस्य हस्ते निक्षिप्यापगच्छेत्ब् ।तस्य प्रतिदेशेन पुत्रो भ्रात वामिगम्य निक्षेपम् बाचेत ।दाने षुद्धिरन्यथा निक्षेपम् स्तेयदन्डं च दद्ध्यात्। प्रवग्न्यामिमुके वा ष्रद्धेयः कष्चित्क्रुतलक्षणम् द्रव्यमस्य हस्ते निक्षिप्य प्रतिष्टऎत ।तत ः कालांतरगतो या चेत ।दाने शुचिरन्यथा निक्षेपम् स्थेयदण्ड्म् च दध्यात् ।

सम्बद्धाः लेखाः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=औपनिधिकम्&oldid=409125" इत्यस्माद् प्रतिप्राप्तम्